________________
४८ तिङन्तार्णवतरण:-धकारादिपरस्मैपदानि । धृ-गतिस्थैर्ययोः-वति-धृवदतिपाठान्तरं धि-धारणे-धीति-धेता-अधापीत- रतिशः अथ श्ना
-वयोहानी- धृणाति लिट-दधार उधस-उंछे-धवाति-उध्रवाति-उध्रसांचकार धक-नाशने-णिच धकुर्यात-धक्कयामास धस-कांतिकरणे-धसति-धसयांचकार धष-इत्येके-धशदत्यपर-घषर्यात-धूशयति धृष-प्रसहने-धर्षति-धर्षयामास-दतिस्वार्थणिच
___ अथ धकाराद्यात्मनेपदानि । धेत-शब्दोत्साहयोः धेकते-दिधेके-शेषं-धेठधातुवत धाथ-सामर्थ-धाघते-शेषंधावृधातुवत धाव-विशरणे-ध्राढते-शेषंपूर्वधातुवत् धाव-गतिशुध्योः धावते-शेषपूर्ववत् धुत-संदीपनलेशनजीवनेषु-धुक्षते-शेषंपूर्ववत धित-संदीपनकेशनजीवनेषु-धितते-शेषंपूर्ववत ध्वंस-प्रदस्वंसने-लद लिद लुट बद लोद
प्र. ए. ध्वंसते दध्वंसे ध्वसिता ध्वसिष्यते ध्वंसतां . लक विधिलिङ, पाशीलिंद लुक
अध्वंसत ध्वंसीत सिसीष्ट अध्यसिष्ट अध्वंसियत ध्वंसु-गती-ध्वंसते-शेषंपूर्ववत एज-धारणे
.लद
धरते धरते धरंत
धरसे धरेथे
द्विः
धर धरावहे धरामरे
धरध्ये
लिद दधिषे दाथे दधिध्ये
दधे
दधात दरिं
दधिव दधिमहे ।