SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ३६. तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि । लिद . प्र. द्विः दरवरामास दरवरामासिथ दरामास दरवरामासतुः दध्वरामासयुः दयरामासिव दध्यरामासुः दरध्यरामास दरवरामासिम लुट् दरवरिता दरितासि . दरवरितास्मि दरितारी दरितास्थः दोरतास्वः दरितारः दरितास्य दध्वरितास्मः म. दारात दरिष्यतः दरिन्ति दवरिष्यसि হাস: दरवरिष्यथ दरिष्यामि दरिष्यावः दरिष्यामः लोद ए. दरवरीतु-दरवर्तु-तात दरवृहि-दरवर्षात् दरध्वरानि-दर्मि द्वि. दरध्वृतां दरध्वतं दरिध्यराव ब. दरवतु दध्वृत दरिध्वराम ए. अधध्वरीत द्वि. अधरध्वृतां • : अधध्वरी:-अधरध्वः अधध्वरीमि-अधर्मि अधरध्वृतं धरव अधवत अधरम विधिलिङ् प ए. दर यात द्वि. दवयातां ब. दरवृयुः दरध्वयाः दध्वयातं दध्यात पाशीर्लिङ दयां दयाव दरध्वयाम ए. दनियात दतियाः . दनियासं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy