________________
तिङन्तावतरणिः - धकारादिपरस्मैपदानि ।
लिट् लुद लोद
दध्वार
ध्व-चने- लद प्र. ए. ध्वरति
लिङ
प्र. ए. ध्वरेत्
श्राशीर्लिङ त्रियात्
लुङ,
प्र. ए. प्रदिध्वरत्
- धातोस्सन्- लद् प्रए दुध्वर्षति लोद प्र. ए. दुध्वर्षतु- दुघूर्षतात्
ध्व - धातोर्हेतुर्माययाच्-लट्
लिद लुद
खट्
प्र. ए. ध्वारयति-ध्वारयते ध्वारयांचक्रे ध्वारयिता ध्वारयिष्यति लिङ श्राशीर्लिङ प्र. ए. ध्वारयतु-ध्वारयतात् अध्वारयत् ध्वारयेत् ध्वायत्
लोद
लड्
लुङ अदुध्वर्षीत्
ध्व - धातोर्यङ - लद्
ध्य धातोर्यदलक
ए.
ब.
लड़
ध्वती ध्वरतु-ध्वरतात् अध्वरत
लुङ
अध्वार्षीत्
लिट्
प्र. ए. दाध्वर्यते दाध्वरांचक्रे
दूरध्वरीति
दरवर्ति
लङ
अध्वारयिष्यत्
लुट्
लिट् दुध्वर्षामास दुवर्षिता
लख
अध्वरिष्यत् -
लड़
अध्वर्षत् दुवत् दुध्वर्षिष्यत
लुद दाध्वरिता
लट् प्रथम
दरिधारीति
दरिवर्ति
लोट्
लड
लिङ श्राशीर्लिङ दाध्वर्यतां अदाध्वर्यत दाध्वर्यंत दाध्वरिष्ट अदाध्वरिष्ट
लु
न अदाध्वरिष्यत
द्वि. दरध्वतः उ. ए. दरवति
म. ए. दरध्वरीषि-दरवर्ष- दरिध्वर्ष
द्वि. दरध्वथः
दरिध्वथः
दरिध्वच
दरिध्वृतः
दरिध्वर्ति
४३५
लद
दुध्वर्षिष्यत्
लिङ श्राशीर्लिङ
दुध्वष्यत्
लट्
दाध्वरिष्यते
वारी दरीवर्ति
दध्वतः
दरीध्वति
वरीवर्ष
दरीध्वृचः
दध्यच
दूरध्वथ
उ. ए. दरवीमि - दरवर्म दरिया रीमि-दरिध्वर्मि- दरीध्वरीमि-दरीध्वर्मि
दि. दरघृवः ब. दध्वमः
दरिध्ववः दरिध्मः
दरीध्वः दरीध्यमः