SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ तिङन्तावतरणिः - धकारादिपरस्मैपदानि । लिट् लुद लोद दध्वार ध्व-चने- लद प्र. ए. ध्वरति लिङ प्र. ए. ध्वरेत् श्राशीर्लिङ त्रियात् लुङ, प्र. ए. प्रदिध्वरत् - धातोस्सन्- लद् प्रए दुध्वर्षति लोद प्र. ए. दुध्वर्षतु- दुघूर्षतात् ध्व - धातोर्हेतुर्माययाच्-लट् लिद लुद खट् प्र. ए. ध्वारयति-ध्वारयते ध्वारयांचक्रे ध्वारयिता ध्वारयिष्यति लिङ श्राशीर्लिङ प्र. ए. ध्वारयतु-ध्वारयतात् अध्वारयत् ध्वारयेत् ध्वायत् लोद लड् लुङ अदुध्वर्षीत् ध्व - धातोर्यङ - लद् ध्य धातोर्यदलक ए. ब. लड़ ध्वती ध्वरतु-ध्वरतात् अध्वरत लुङ अध्वार्षीत् लिट् प्र. ए. दाध्वर्यते दाध्वरांचक्रे दूरध्वरीति दरवर्ति लङ अध्वारयिष्यत् लुट् लिट् दुध्वर्षामास दुवर्षिता लख अध्वरिष्यत् - लड़ अध्वर्षत् दुवत् दुध्वर्षिष्यत लुद दाध्वरिता लट् प्रथम दरिधारीति दरिवर्ति लोट् लड लिङ श्राशीर्लिङ दाध्वर्यतां अदाध्वर्यत दाध्वर्यंत दाध्वरिष्ट अदाध्वरिष्ट लु न अदाध्वरिष्यत द्वि. दरध्वतः उ. ए. दरवति म. ए. दरध्वरीषि-दरवर्ष- दरिध्वर्ष द्वि. दरध्वथः दरिध्वथः दरिध्वच दरिध्वृतः दरिध्वर्ति ४३५ लद दुध्वर्षिष्यत् लिङ श्राशीर्लिङ दुध्वष्यत् लट् दाध्वरिष्यते वारी दरीवर्ति दध्वतः दरीध्वति वरीवर्ष दरीध्वृचः दध्यच दूरध्वथ उ. ए. दरवीमि - दरवर्म दरिया रीमि-दरिध्वर्मि- दरीध्वरीमि-दरीध्वर्मि दि. दरघृवः ब. दध्वमः दरिध्ववः दरिध्मः दरीध्वः दरीध्यमः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy