________________
५८
तिङन्तार्णवतरणि:-अकादिपरस्मैपदिनः ।
म.
भविता भवितारी भवितारः
भवितासि भवितास्यः भवितास्थ
भवितास्मि भवितास्वः भवितास्मः
भविष्यति भविष्यतः भविष्यन्ति
भविष्यसि भविष्यथः भविष्यथ लोद
भविष्यामि भविष्याव: भविष्यामः
अस्तु-स्तात्
एथि-स्तात्
असानि असाव
स्तां
संतु
साम
ल
आसीत् प्रास्तां प्रासन
आसीः प्रास्तं प्रास्त विधिलिङ
प्रासं आस्व आस्म
स्यां
स्याव
स्थाम
स्यात्
स्याः स्यातां
स्यातं . . स्यात श्राशीर्लिङ् लुङ
लद प्र• ए• भूयात्-अभूत् प्रभविष्यत् -शेषभूधातुवत्
- श्रम-धाताहेतुमगिणच-भावयतीत्यादि अम-धातोसनिबुभूषतीत्यादिभूधातुतुल्यानिरूपाणि बोध्यानि
अन-प्राणने
लद मिति अनिधि अनिमि.