SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरण:-अकारादिपरस्मैपदिनः । आशीर्लिङ प्रख्यात् अयास्तां अयासुः अद्याः अद्यास्तं प्रयास अदयास्व अद्यास्म अघसत् अघसतां अघसन् अघसः अघसतं घसत अघसं अघसाव अघसाम . उ. पात्स्यं म. प्रात्स्यत् पात्स्यः पात्स्यता प्रात्स्यतं प्रात्स्याव प्रात्स्यन् प्रात्स्यत मात्स्याम __ अंद-धातोर्हेतुर्मागणच् प्र. ए. लट् आदर्यात शेषमतधातुवत् अद-धातोस्सन् लद लिद लुद प्र. ए. जिघति जिघत्सामास जित्सिता जिर्यात्सष्यति लोट् . ल विधिलिङ् प्राशीर्लिङ प्र. ए. निघत्सतु अजिघत्सत् जिघत्सेत् जिघत्स्यात् अजिसिषीत् अजिसिष्यत् अस-भुवि लद लट 3. असि अस्मि अस्ति स्तः सन्ति स्थः मा लिद बभव बभव बभवतः बभूवुः बभविथ बभूवथः बभूव बविव बविम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy