SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अदः तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । अत्तः अत्यः अद्वः अदन्ति । अत्य लिद जघास-प्राद जसिथ-आदिथ जघास-जघस-पाद जततुः-आदतुः नत्थुः-आदथुः तिव-आदिव जतुः-प्रादुः जक्ष-आद तिम-आदिम म. अत्ता अत्तारी अत्तारः अत्तासि अत्तास्थः प्रात्तास्थ . अत्तास्मि अत्तास्वः अत्तास्म ए. अत्यति . अत्स्यातः अत्स्यन्ति म. अत्यसि अत्स्यथः मत्स्यथ लोद अत्स्यामि अत्स्यावः अत्स्यामः 114• 444 - 4110 111 111111 उ. अदानि अत्त-अत्तात अत्तां अदन्तु अद्धि-अत्तात् अात्तं अत्त अदाव दाम प्रादत प्रादः आत्तां आतं आदन ए.. अद्यात् अयातां ब. अयुः । विधिलिन म. प्रयाः यात अदद्यात प्रयां अद्याव अद्याम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy