SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तिहन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । ५५ प्र. म. आगत आगतां भागन प्रागः प्रागतं प्रागत विधिलिङ् प्रागं पागाव पागाम उ. अगेत अगेतां अगः अगेतं अगेत प्राशीलिङ् अगेयं अगेव अगेम अगेयुः अग्यात् अग्यास्तां अग्याः अग्यास्त अश्यास्त लुङ अग्यासं अग्यास्व पायास्म ༼ ཨ ཨཱ མ ཙ ཚུ ལ མ ག ལ ་ ཡ ་ ལ བ अग्यासुः आगिषं आगीत् आगिष्टां आगिषुः आगीः आगिष्ट आगिष्व मागिष्म प्रागिष्ट मागिष्यत् मागिष्यः यागिष्यतां आगिष्यतं मागिष्यन् गिध्यत __ . अग-धाताहेतुमपिनच मागिष्यं मागिघ्याव आगिष्याम प्र. ए. अगति आजिगत आगयिष्यत् अग-धातोस्सन् अजिगिति जिगिषीत आजिगिषिष्यत् -इत्यादी अथ अदादि-पद-भक्षणे-अनिट्-शपोलुक प. स. ༔ लद ए. अत्ति .... अत्ति अद्वि . ལ
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy