________________
५४ तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
प्रक-धाताहेतुर्माणनच् ___ लद लुङ्लु ङ् लट्-श्रा प्र. ए. अकति आचिकत पार्कायष्यत अकयते
अक-धातोस्सन प्र. ए. अचिकिपिति चिकिवीत आचिकिषिष्यत-इत्यादि
श्रग-कुटिलायांगती
लद
लह
उह
लट्
अगति अगतः अन्ति
अगसि अगथः अगथ
अगामि अगावः
अगामः
लिट्
प्राग
आगतः आगुः
आगिथ आगथुः आग
प्राग आगिव आगिम
लद
अगिता अगितारी अगितारः
अगितासि अगितास्थः अगितास्थ
अगितास्मि अगितास्वः अगितास्मः
अगिष्यति अगिष्यतः अगिष्यन्ति
अगिष्यसि अगिष्यथः ‘अगिष्यथ
अगिष्यामि अगिष्याव: अगिष्यामः
लोद
प्र.
अंगतु-अगतात् अगता अगंतु .
अग-अगतात अगतं अगत..
अगानि अगाव अगाम