________________
सधारणे
सुजि-भाषार्थ: लट् प्र. सं. संजयते प्रसि- भावार्थ:- लट् प्र. ए. चंसयते सर्क भाषार्थः लट्- तर्कयते तडि - भावार्थ: सद्- तंडयते सप-दाहे लद- तापयते तूप- वो लट्- तर्पयते तनु-श्रद्धोषकरणयेाः तानयते तोर- कर्मसमाप्ती
तीरयते
ivchotis
द- दाने - प्
प्र.
ददते
ए.
द्वि.
schoolis
तिङन्तावतरणि:- दकारामात्मनेपदानि ।
लट्
प्र. ए. चासयते
ivajibo is.
तु-श्रावरणे
तुयते
कंब्वादि-संत दुःखे-तुरयात्वरायां- तिरस्-श्रद्धा तरण-गतीइति तकारादिआत्मनेपदं ।
अथ दकाराद्यात्मनेपदानि ।
द्वि.
द
ददन्ते
प्र.
लोद त्रासयतां
दददे
दददाते
दददिरे
B.
ददिता दवितारौ
ददितारः
श्राशीर्लिङ सुर्जायषीष्ट
लड़
अत्रसयिष्यत इत्याट्यां
लट्
म.
दद से
ददेथे
ददध्वे
लिट्
म.
दददिवे
दददाथे
दददिध्व
लुट्
लख
अत्रासयता
म.
पुड़
अतुतुंजत
ददितासे ददितासाथे ददिताध्ये
3.
ददे
ददाव
ददामहे
उ.
दद
ददिव
दददिमहे
ददिताहे
ददितास्वहे ददितास्महे
- ४०१
विधिलिङ
चासयेत