________________
लह
800 तिङन्तार्णवतरणिः-तकारादयात्मनेपदानि । साय-संतानपालनयोः लट्- तायते-शेवंचायवत् तेए-देवने- तेयते-शेषंकेवृधातुवत् सुभ-हिंसायां- लद लिट् लुद लट् लोद प्र. ए. तोभते सतुभे तोभिता तोभिष्यते तोभतां
लङ . विर्धािलङ प्राशीर्लिङ, लुङ प्र. ए. अतोभत तोभीता तोभिषीष्ट अताभिष्ट अतोभिष्यत जत्वरा-संभमे-लट्- त्वरते-शेषजत्विधातुवत् त्रेड-पालने- लद लिट् लुद लट् लुङ, लङ्
प्र. ए• त्रायते तत्रे त्राता त्रास्यते अनास्त अत्रास्यत् तिज-निशातने . लट् लिद
प्र. ए. तेजते तिलिजे तिनधातोर्णिच लट्- तेजति-तेजयते तिजे:-क्षमायांसन लट् तितिक्षते तिजधातोर्यह लट् तेतिज्यते तिजधातोर्यड, लुक् लट्- तेतिजीति-क्ति-दतिशय तूरी-तित्वरण- । श्यन लट् लिट् लह लुङ,
हिंसनया:- प्र. ए. पूर्यते तुतरे अतरिष्ट बरिष्यत तप-ऐश्वर्यवा लट् लिट् लङ् लुङ
प्र. ए. तपते तेपे अतन अतरिष्यत . उ-वृदिर-हिंसानादयोः श्नम् तृन्ते-तृणेढि-वृह्मात् अतीत् वृत्तः ततर्ह-तर्हिता-अतृणेट
अथस्वार्थणिच् त्रि-कुटुंबधारणे- लट् लुइ
प्र. ए. तंत्रयते अततंत्रत अतंत्रयिष्यत सर्ज-तर्जने- लट् लिद
प्र. ए. तर्जयते तर्जयांचने अततर्जत अतर्जयिष्यत तूण-पूरणे- तणयते तणयांचने अतुतणत अतयिष्यत वट-भेदने- तर्टयते तर्टयांचके तमि-अलंकार- लद लिद
प्र. ए. तंसयते सयांचा तंसयिता तंसयिष्यते