SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-तकारात्यात्मनेपदानि । ३९९ प्र. लङ M अत्रौकिष्यत द्वि. अत्रंकिष्यतां अत्रकिष्येयां अत्रंकिष्यावहि अत्रंकिष्यन्त अत्रंकिष्यध्वं अनंकिष्याहि कि-धातोहंतुमगिणच लट् लङ प्र. ए. कयते अतत्रंशत प्रकि-धातोस्सन् लट् । प्र. ए. तित्रंकिषते अतित्रकिषिष्ट त्रकि-धातार्यड लट् प्र. ए. तात्रंक्यते अताकिष्ट कि-धातोर्यड लुक लट् प्र. ए. तात्रंकीति-तात्रंक्ति अतात्रंकीत बो-गत्यर्थः। लट लिट् लुट लोट् ल । प्र. ए. चोकते तुत्रौके पौकिता चत्रीकत विधिलिङ, प्राशीलिङ् प्र. ए. नौकेत चौकिषीष्ट अ तिक-गत्याः - लद लिद लुट् स्ट लेट प्र. ए. तेकते तितिके तेकिता तेकिष्यते तेकतां लट् विधिलिङ् प्राशीलिङ लुङ प्र. ए. अतेकत तेकेत किषीष्ट अतेष्टि अतकिष्यत तोक-गत्यर्थः लट्- तीकते-शेषंचीवधातुवत् - सुडि-तोडने- लट्- तुंडते-शेषंकुडिधातुवत् तडि-ताडने लट्- तुंडते-शेषचडिधातुवत् तिए-क्षरणार्थः। लट्- तेपते-शेषंतिकधातुवत् तेए-क्षरणार्थः। लट्- तेपतेशेषंगेपधातुवत् तेए-कंपनेच- लद- तेपते-शेषंपूर्ववत पूष्-लज्जायां- लट्- त्रपते-शेषतमूषधातुवत् तयगती- लट्- तयते-शेषंचयधातुवत्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy