________________
४०२
तिजन्तावतरणिः-दका रामात्मनेपदानि ।
ए. ददिष्यते द्विः . ददिष्यते ब. ददिष्यन्ते
ददिष्यसे ददिष्येथे ददिष्यध्ये
ददिष्ये ददिष्यावहे ददिष्यामहे
लोद
ददतां ददेतां ददन्तां
ददस्व ददेथां
ܣ ܣ * ܡ ܡܗܿ ܡ ܡ ܗܿ ܗܿܝ ܗܿ_
ददावहै ददामहै.
ददध्वं
ल
अददत अददेतां अददन्त
अददथाः अददेथां अददध्वं विर्धािल
उ. अददे अददावहि अददाहि
ए.
ददेयं
ददेत .. ददेथाः ददेयातां दयाथां ददेरन् ..
श्राशीर्लिङ..
ददेवहि ददेहि
ददेध्वं
दिषीष्ट ददिषीष्ठाः ददिषीयास्तां ददिषीयास्यां ददिषीरन . ददिषोळ
ददिषीय. ददिषीर्वाह ददिषीहि
ܗ̇ ܗ̇ ܗ̇ ܗܿ ܂ ܗ̇ ܣ ܣ
प्र.. . म. अददिष्ट . अदिष्ठाः
अदिषातां अदिषाथां ब. अदिषत ... अदिध्वं
अदिषि अददिवहि अदिमहि
ए. अदित- अदिष्यथाः
प्रददिष्ये