SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४०२ तिजन्तावतरणिः-दका रामात्मनेपदानि । ए. ददिष्यते द्विः . ददिष्यते ब. ददिष्यन्ते ददिष्यसे ददिष्येथे ददिष्यध्ये ददिष्ये ददिष्यावहे ददिष्यामहे लोद ददतां ददेतां ददन्तां ददस्व ददेथां ܣ ܣ * ܡ ܡܗܿ ܡ ܡ ܗܿ ܗܿܝ ܗܿ_ ददावहै ददामहै. ददध्वं ल अददत अददेतां अददन्त अददथाः अददेथां अददध्वं विर्धािल उ. अददे अददावहि अददाहि ए. ददेयं ददेत .. ददेथाः ददेयातां दयाथां ददेरन् .. श्राशीर्लिङ.. ददेवहि ददेहि ददेध्वं दिषीष्ट ददिषीष्ठाः ददिषीयास्तां ददिषीयास्यां ददिषीरन . ददिषोळ ददिषीय. ददिषीर्वाह ददिषीहि ܗ̇ ܗ̇ ܗ̇ ܗܿ ܂ ܗ̇ ܣ ܣ प्र.. . म. अददिष्ट . अदिष्ठाः अदिषातां अदिषाथां ब. अदिषत ... अदिध्वं अदिषि अददिवहि अदिमहि ए. अदित- अदिष्यथाः प्रददिष्ये
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy