________________
सिङन्तार्णवतर्राण:-दकारामात्मनेपदानि ।
१०३
.
.
द्वि. अदिष्येतां अदिष्यथा अददिष्यावहि ब• अदिष्यन्त अदिष्यध्वं अददिष्याहि । दध-धारणे लट् लिट्
प्र. ए. दधते देधे-देधाते-देधिरे देश-शब्दोत्साहयो:-देकते-शेषतेएवत द्रा-सामर्थ्य समवाये द्राघते-तावृधातुवत् । दाढ़-विशरणे-द्राडते-शेषपर्ववतदय-दानगतिहिंसारतणदानेषु-दयते
लिद दयांचक्र
दयांचवर्षे दयांचने दयांचक्राते दयांचकाथे
व्यांचवहे दयांचक्रिरे . दयांचध्ये दयांचमहे
__लुट् दयिता-शेषतयधातुबत् देव-देवने-लट् देवते शेषं तेपधातुवत् दत-वृद्धा-शीघ्रार्थच-दक्षते-ददो-शेषंऋत्यधातुबत् दीत-मों ज्योपनयननियमव्रतादेशेषु-दीतते शेषपर्ववत द्राह-निद्राक्षये-द्राहते-द्रावृधातुवत-विक्षेपदत्येके युत-दीप्ती
लट ए. द्योतते
होतसे योतते द्योतेथे
योतावहे ब. दोतन्ते योतध्वे होतामहे
लिद
यात
दियते दिदातिषे दियते दिगुताते . दिव्युताथे
दिव्युतिबहे दितिर दियतिध्ये ....दितिमहे