SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सिङन्तार्णवतर्राण:-दकारामात्मनेपदानि । १०३ . . द्वि. अदिष्येतां अदिष्यथा अददिष्यावहि ब• अदिष्यन्त अदिष्यध्वं अददिष्याहि । दध-धारणे लट् लिट् प्र. ए. दधते देधे-देधाते-देधिरे देश-शब्दोत्साहयो:-देकते-शेषतेएवत द्रा-सामर्थ्य समवाये द्राघते-तावृधातुवत् । दाढ़-विशरणे-द्राडते-शेषपर्ववतदय-दानगतिहिंसारतणदानेषु-दयते लिद दयांचक्र दयांचवर्षे दयांचने दयांचक्राते दयांचकाथे व्यांचवहे दयांचक्रिरे . दयांचध्ये दयांचमहे __लुट् दयिता-शेषतयधातुबत् देव-देवने-लट् देवते शेषं तेपधातुवत् दत-वृद्धा-शीघ्रार्थच-दक्षते-ददो-शेषंऋत्यधातुबत् दीत-मों ज्योपनयननियमव्रतादेशेषु-दीतते शेषपर्ववत द्राह-निद्राक्षये-द्राहते-द्रावृधातुवत-विक्षेपदत्येके युत-दीप्ती लट ए. द्योतते होतसे योतते द्योतेथे योतावहे ब. दोतन्ते योतध्वे होतामहे लिद यात दियते दिदातिषे दियते दिगुताते . दिव्युताथे दिव्युतिबहे दितिर दियतिध्ये ....दितिमहे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy