________________
तिङन्तार्णवतरणिः-आकारामात्मनेपदानि । आसाते आसाथे
आस्वहे आसते आध्ये
आस्महे लिद
म.
.
ए.
प्रासांचके प्रासांचक्राते आसांचक्रिरे
पासांचकृषे प्रासांचक्राथे आसांचर
आसांचक्र . आसांचकवहे आसांचक्रमहे
आसिता आसितारों आसितारः
आसितासे आसितासाथे सिताये लद
आसिताहे आसितास्वहे आसितास्महे
म.
आसिष्यते आसिष्येते आसिष्यन्ते
आसिष्यसे आसिष्येथे आसिष्य लोट
आसिष्ये आसिष्यावहे. आसिष्यामहे
म.
आस्तां आसातां आसतां
आस्व आसाथां . आध्वं
प्रासैः आसावहै आसामहै
म.
प्र. प्रास्त आसातां प्रासत
प्रास्थाः आसाथ आध्वं विधिलिङ
आसि प्रार्वाह आस्महि
उ.
आसीत आसीयातां आसीरन .
पासीथाः आसीयायां आसीवं.
आसीय आसीवहि
आसीहि