SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-आकारामात्मनेपदानि । आसाते आसाथे आस्वहे आसते आध्ये आस्महे लिद म. . ए. प्रासांचके प्रासांचक्राते आसांचक्रिरे पासांचकृषे प्रासांचक्राथे आसांचर आसांचक्र . आसांचकवहे आसांचक्रमहे आसिता आसितारों आसितारः आसितासे आसितासाथे सिताये लद आसिताहे आसितास्वहे आसितास्महे म. आसिष्यते आसिष्येते आसिष्यन्ते आसिष्यसे आसिष्येथे आसिष्य लोट आसिष्ये आसिष्यावहे. आसिष्यामहे म. आस्तां आसातां आसतां आस्व आसाथां . आध्वं प्रासैः आसावहै आसामहै म. प्र. प्रास्त आसातां प्रासत प्रास्थाः आसाथ आध्वं विधिलिङ आसि प्रार्वाह आस्महि उ. आसीत आसीयातां आसीरन . पासीथाः आसीयायां आसीवं. आसीय आसीवहि आसीहि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy