________________
तिङन्तार्णवतरणि:-आकाराव्यात्मनेपदानि ।
.
आशीलिङ
आसिषीष्ट आसिषीयास्तां आसिषीरन
आसिषीष्ठाः आसिषीयास्यां आसिषीळ
आसिषीय आसिषीर्वाह आसिषीमहि
लुङ्
.
.
Ame
आसिष्ट आसिषातां आसिषत
आसिष्ठाः आसिषाथां आसिळ
आसिषि आसियहि आसिमहि
ट
आसिष्यत आसिष्यथाः आसिष्ये आसिष्येतां आसिष्येथां आसिष्यावहि आसिष्यन्त आसिष्यध्वं आसिष्याहि
श्रास-धातोर्हेतुर्मागणच
लद प्रासयते पास-धातोस्सन ..
लद आसिसिषते
प्रा6-शासु-इच्छायांलट्
लिट् प्र. ए. आशास्ते प्राशासांचक्रे आशासिता
लङ्
विधिलिङ् प्र. ए. आशासिष्यते आशास्तां आशास्त आशासीत . प्रांशीलिङ
लुक आशासिषीष्ट आशासिष्ट आशाषिष्यत श्राद पूर्वकत्वं प्रायिकं शास्ते-शेषं पूर्ववत् .
अस्मा तुर्मागणच
लद प्राशासयते-शासयते अस्मात्सन
लट् माशासिसिषते-शासिसिपते ... इत्याकारादिधातवः।
...
खुद
लोट