________________
तितार्णवतरणिः-तकारादिपरस्मैपदानि।
विधिलिड .
३६३
उ.
तिक्रयात्
तिकयां
Aama
तियातां तिकयुः
तिकयाः तिक्रयातं तिक्रयात पाशीर्लिङ्
तिकृयाव
तिक्रयाम
तिक्यात तिक्यास्तां तिक्यासुः
तिक्याः तिक्यास्तं तिक्यास्त
নিলা तिक्यास्व तिक्यास्म
ब.
.
अतेकीत् अकिष्टां अकिषुः
अतेकीः अकिष्टं अकिष्ट
अतेकिषं নন্দি अतेकिष्म
अकिष्यत
अतेकिष्यः अतेकिष्यं द्वि. अतेकिष्यतां अतेकिष्यतं अतेकिष्याव ब. अकिष्यन् अर्ताकष्यत अतेकिष्याम तिक-धाताहेतुमरिसाच्-लट् लुङ, प्र. ए. तेकति अतीतिकत अतीतिकत
तिष्किर्षात अतितिकिपीत् । अतितिकिषिष्यत
तितकिति तिक-धातोर्यड - लट् ।
प्र. ए. तेतिक्यते अतिकिष्ट अतिकिष्यत तिक-धातोर्यह, लुक्- लट् लुङ, लड़..
M
तिग-प्रजायांच- लद लिट् लुट् लुङ
प्र. ए. तिग्नोति तितेग' तेगिता अतेगीत तप-प्रीणने-लट् मोति
लङ अगिष्यत्