________________
५२३
तिङन्ताधतरणि:-वकारादिपरस्मैपदानि ।
लोद वेवेत-विक्तात् विग्थि-विक्तात् विजामि वक्तां विक्तं
वेविजाव वेविजतु वेविक्त
वेविजाम
अवेवेक-अवेवेग सर्वोवक्तां अवविजः
अवेवेक-अवेवेग अवविक्तं अर्वोवक्त विििलङ
अवेविजं अविव अविज्म
वेधिज्यां
विज्यात वेविज्याता विज्युः
वेधिज्याव
वेविज्याः वेविज्यातं विज्यात श्राशीर्लिङ
वैविज्याम
बिज्यात् विज्यास्तां विज्यासुः
विज्याः विज्यास्त विज्यास्त
विज्यासं विज्यास्व विज्यास्म
अवैन
अवैषीत् अवैक्तां अवैतुः
अवैव
अवैतीः अवैक्तं अवैक्त लङ,
अवैम
अवेत्यत् अवेत्यः
अवयं द्वि. अवेयता अवेत्यतं
अवेक्ष्याव अवेयन् प्रवक्ष्यत
अवेत्याम विजिर्-धास्वरितत्वादात्मनेपदमपि
लट् लिट् लुट् . लट् लोट् लङ् । प्र. ए. वेवितो. विविजे वेता वेश्यते वेवितां अर्वोवत