SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अर्चानि अर्चतां अचंतु तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । अर्चिष्यतः अर्चिष्यथः अर्चिष्याव: अर्चिष्यति अर्चिष्याथः अर्चिष्यामः लोट अर्चतु-अर्चतात अर्च-अर्चतात् अर्चतं अचीव अर्चत अर्चाम ल म. आर्चत आर्चः आचं आर्चतां आर्चतं प्राचाव आर्चन् आर्चत प्राचीम विधिलिङ् अर्चत् अर्चः अर्चतां अर्चव अर्चयुः अर्चत श्राशीर्लिङ अात् अाः अासं अास्तां अास्तं अास्व अासुः अास्त अास्म अर्चेयं ย า ๆ अर्चतं अर्चेम มี ” ๆ म. ) 4 आर्चात् आर्चिष्टां आर्चिषुः आर्चीः आर्चिष्टं आर्चिष्ट आर्चिषं आर्चिव आर्चिस्म द्विः आर्चिष्यत् आर्चिष्यतां आचिष्यन् आर्चिष्यः आर्चिष्यतं आर्चिष्यत आर्चिष्यं आर्चिष्याव आर्चिष्याम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy