________________
लिङ
लड़ आर्चयत्
तिङन्तार्णबतरणिः-अकादिपरस्मैपदिनः । ५
अर्चधातो:-हेतुर्मागनच् लट्
लिट प्र. ए. अर्चयति . अर्चयांचने अयिता अर्चयिष्यति
लोट प्र. ए. अर्चयतु-अर्चयतात् .
अर्चयेत् पाशीर्लिङ् लुङ् प्र. ए. अचात् आर्चिचत् आर्चयिष्यत् अशिष्टान्यह्मानि
अर्चधातोः सन् प्र. ए. लट् अर्चीिचर्षात अन्येषां रूपाणां पूर्वापेक्षयाविशेषवै
लक्षण्याभावादूह्मानिअर्चधातोपि अादित्वात्यूर्ववयड लुगादिनास्तीतिमंजव्यं
अर्ज-पार्जने
लङ
लट म.
अर्जति अर्जतः अजति ।
अर्जसि अर्जयः अर्जथ लिट्
अजामि अर्जावः अर्जामः
म.
आनर्ज आनर्जतुः आनर्जः
मार्जिय आनर्जयुः मानर्ज
प्रानजे आजिव पार्जिम
अर्जिता अर्जितारी अर्जितारः
अर्जितास्मि अर्जितास्वः अर्जितास्मः
अर्जितासि अजितास्यः अर्जितास्थ
खद अर्जिष्यसि अर्जिष्यथः . अनिष्यथ
अर्जिष्यति अर्जिष्यतः अनिष्यति
अर्जिष्यामि अर्जिष्यावः अर्जिष्यामः