SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ लिङ लड़ आर्चयत् तिङन्तार्णबतरणिः-अकादिपरस्मैपदिनः । ५ अर्चधातो:-हेतुर्मागनच् लट् लिट प्र. ए. अर्चयति . अर्चयांचने अयिता अर्चयिष्यति लोट प्र. ए. अर्चयतु-अर्चयतात् . अर्चयेत् पाशीर्लिङ् लुङ् प्र. ए. अचात् आर्चिचत् आर्चयिष्यत् अशिष्टान्यह्मानि अर्चधातोः सन् प्र. ए. लट् अर्चीिचर्षात अन्येषां रूपाणां पूर्वापेक्षयाविशेषवै लक्षण्याभावादूह्मानिअर्चधातोपि अादित्वात्यूर्ववयड लुगादिनास्तीतिमंजव्यं अर्ज-पार्जने लङ लट म. अर्जति अर्जतः अजति । अर्जसि अर्जयः अर्जथ लिट् अजामि अर्जावः अर्जामः म. आनर्ज आनर्जतुः आनर्जः मार्जिय आनर्जयुः मानर्ज प्रानजे आजिव पार्जिम अर्जिता अर्जितारी अर्जितारः अर्जितास्मि अर्जितास्वः अर्जितास्मः अर्जितासि अजितास्यः अर्जितास्थ खद अर्जिष्यसि अर्जिष्यथः . अनिष्यथ अर्जिष्यति अर्जिष्यतः अनिष्यति अर्जिष्यामि अर्जिष्यावः अर्जिष्यामः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy