________________
लट्
लद
लुट
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः। २३ - लिङ्ग
पाशीलिङ प्र. ए. अंचयेत
अंच्यात
चिचत आंचयिष्यत- अवशिष्टांन्यूझानि अंचयते-इत्यादि
अंचुधातोस्सन
लिट् • अंम्चिषति अंचिचिषामास अंचिचिषिता
लोट प्र. ए. अंचिचिषिति अंििचषतु-चिचिषतात आचिचिषत् लिङ
पाशीलिङ प्र. . अंचिचियेत अंचिचिण्यात चिचिषीत प्र. ए. ऑचिचिषिष्यत् शेषंपूर्वत
अर्च-पूजायां
लट्
लङ
लट्
अर्चति अर्चतः अति
अर्चसि अर्चयः अर्चथ लिट्
अामि अर्चावः अर्चामः
प्रानर्च
आनर्च आर्चिव
द्विः
।
आर्चिय प्रानचथुः पानचे
आनर्चतुः आनषुः
आनर्चिम
अर्चिता अर्चितारो अर्चितारः
अर्चितासि अर्चितास्यः अर्चितास्य
अर्चितास्मि अर्चितास्वः अर्चितास्मः
स.
अर्चिष्यति
अर्चिष्यसि
अर्चिष्यामि