SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ लट् लद लुट तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः। २३ - लिङ्ग पाशीलिङ प्र. ए. अंचयेत अंच्यात चिचत आंचयिष्यत- अवशिष्टांन्यूझानि अंचयते-इत्यादि अंचुधातोस्सन लिट् • अंम्चिषति अंचिचिषामास अंचिचिषिता लोट प्र. ए. अंचिचिषिति अंििचषतु-चिचिषतात आचिचिषत् लिङ पाशीलिङ प्र. . अंचिचियेत अंचिचिण्यात चिचिषीत प्र. ए. ऑचिचिषिष्यत् शेषंपूर्वत अर्च-पूजायां लट् लङ लट् अर्चति अर्चतः अति अर्चसि अर्चयः अर्चथ लिट् अामि अर्चावः अर्चामः प्रानर्च आनर्च आर्चिव द्विः । आर्चिय प्रानचथुः पानचे आनर्चतुः आनषुः आनर्चिम अर्चिता अर्चितारो अर्चितारः अर्चितासि अर्चितास्यः अर्चितास्य अर्चितास्मि अर्चितास्वः अर्चितास्मः स. अर्चिष्यति अर्चिष्यसि अर्चिष्यामि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy