SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २०६ तिङन्तार्णवतरणिः-खकारादिपरस्मैपदानि । लिद चखाच चखचतुः चखचुः चर्खाचथ चखचथः चखच लुद चखाच-चखध चखचिव चचिम खचिता चितारों खचितारः खचितासि खचितास्यः चितास्य लूट खचितास्मि खचितास्वः चितास्मः खचिति खधिष्यतः खचिन्ति चियसि खचिष्यथः खचिष्यथ लोद चिष्यामि खविष्यावः खचिष्यामः ए. खचनातु-खचनीतात खचान-खचनीतात खचनानि द्वि.. खचनीतां खच्नीतं खचनाव ब. खच्नन्तु खच्नीत खचनाम लड, म. अखचनात अखचनीतां अखच्नन् अखचनाः अखचनील अखचनीत विधिलिङ अखच्नां अखचनीव कखच्नीम खच्नीयात खचनीयातां खचनीयुः खचनीयाः खचनीयातं खच्नीयात माशीलिङ खचनीयां खचनीयाव खचनीयाम खच्यात खच्याः खच्यासं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy