________________
तिङन्तार्णवतरणिः-खकारादिपरस्मैपदानि।
विधिलिङ्
२७५
खुरेतां खुरेयुः
खुरतं खुरेत श्राशीर्लिङ्
खुरेम
खुयाः
खुर्यात खुर्यास्तां खुर्यासुः
खुर्यासं खुर्यास्व
खुर्यास्तं
खर्यास्त
खुर्यास्म
अखोरीत् अखोरिष्टां अखोरिषुः
अखोरी: अखोरिष्टं . अखोरिष्ट
अखोषं अखोरिष्व अखोरिष्म
are
खोरिष्यत अखोरिष्यः अखोरिष्यं अखोरिष्यतां अखोरिष्यतं अखोरिष्याव अखोरिष्यन अखोरिष्यत अखोरिष्याम
खुर-छेदने-खुति-शेषपूर्ववत खिद-परिघाते- लद लिट् लुद
ए. खिदति चिखेद खेत्ता खेल्स्यति लोट
लह विधिलिङ प्राशोर्लिङ प्र. ए. खेदतु-खेदतात् अखिदत खिदेत खिमात
प्र. ए. अखैत्सीत अखेत्स्यत खुड-संवरणे- लट् लिद मुह प्र. ए. खुति चुखोड अखाडीत अखोडिष्यत-इतिशः
श्रयश्ना खच-भूतप्रादुर्भावे- लङ् ए. खच्नाति खचनासि खचनामि द्विः । खच्नीतः खचनीयः खच्नीवः ब. खच्नन्ति बचनीष
खचनीमः