SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-खकारादिपरस्मैपदानि। विधिलिङ् २७५ खुरेतां खुरेयुः खुरतं खुरेत श्राशीर्लिङ् खुरेम खुयाः खुर्यात खुर्यास्तां खुर्यासुः खुर्यासं खुर्यास्व खुर्यास्तं खर्यास्त खुर्यास्म अखोरीत् अखोरिष्टां अखोरिषुः अखोरी: अखोरिष्टं . अखोरिष्ट अखोषं अखोरिष्व अखोरिष्म are खोरिष्यत अखोरिष्यः अखोरिष्यं अखोरिष्यतां अखोरिष्यतं अखोरिष्याव अखोरिष्यन अखोरिष्यत अखोरिष्याम खुर-छेदने-खुति-शेषपूर्ववत खिद-परिघाते- लद लिट् लुद ए. खिदति चिखेद खेत्ता खेल्स्यति लोट लह विधिलिङ प्राशोर्लिङ प्र. ए. खेदतु-खेदतात् अखिदत खिदेत खिमात प्र. ए. अखैत्सीत अखेत्स्यत खुड-संवरणे- लट् लिद मुह प्र. ए. खुति चुखोड अखाडीत अखोडिष्यत-इतिशः श्रयश्ना खच-भूतप्रादुर्भावे- लङ् ए. खच्नाति खचनासि खचनामि द्विः । खच्नीतः खचनीयः खच्नीवः ब. खच्नन्ति बचनीष खचनीमः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy