SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्र. म.. तिङन्तार्णवतरणिः-खकादिपरस्मैपदानि। २०७ श्राशीर्लिङ् द्विः खच्यास्तां खच्यास्त खच्यास्व ब. खच्यासुः खच्यास्त खच्यास्म लुङ् ए. खाचीत-अखचीत् अखाची:-अखचीः अखाचिषं-अखचिषं द्वि. अखाचिष्टां-अचिष्टां अखाचिष्टं-अचिष्टं अखाचिष्व-अधिष्व ब. अखाचिषुः-अचिषुः अखाचिष्ठ-अचिष्ट अखाचिष्ण-अखचिष्म म. प्र. म. ए. अखचिष्यत अखचिष्यः अखचिष्यं द्वि. अखचिष्यतां अविष्यतं अर्खाचष्याव ब. अखरिष्यन् अखचिष्यत अखविष्याम स्वचधातुरूतदत्येके- लद लिट् लुट प्र. ए. खानाति चखाव खविता खविष्यति . विधिलिङ्ग प्र. ए. खानात-खोनातात . प्रखौनात . खानीयात् श्राशीर्लिङ प्र. ए. खव्यात अखावीत अखविष्यत अथरचाणि-खडखेदने लोद ए. खाडयामि खाड़यति खाडयतः खाडयन्ति खाडयसि खाडयत्रः खाडयथ लिट् खाडयावः खाडयामः खाडयामास खाडयामासतुः खाडयामासुः खाडयामासिथ खाडयामासथुः खाडयामास लुट् खाडयामास खाडयामासिव खाडयामासिम प्र. ए. खाइयित्ता खायितासि वाप्तिास्मि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy