________________
प्र.
म..
तिङन्तार्णवतरणिः-खकादिपरस्मैपदानि। २०७
श्राशीर्लिङ् द्विः खच्यास्तां
खच्यास्त
खच्यास्व ब. खच्यासुः खच्यास्त
खच्यास्म
लुङ् ए. खाचीत-अखचीत् अखाची:-अखचीः अखाचिषं-अखचिषं द्वि. अखाचिष्टां-अचिष्टां अखाचिष्टं-अचिष्टं अखाचिष्व-अधिष्व ब. अखाचिषुः-अचिषुः अखाचिष्ठ-अचिष्ट अखाचिष्ण-अखचिष्म
म.
प्र.
म. ए. अखचिष्यत अखचिष्यः
अखचिष्यं द्वि. अखचिष्यतां अविष्यतं अर्खाचष्याव ब. अखरिष्यन् अखचिष्यत अखविष्याम स्वचधातुरूतदत्येके- लद
लिट् लुट प्र. ए. खानाति चखाव खविता खविष्यति
. विधिलिङ्ग प्र. ए. खानात-खोनातात . प्रखौनात . खानीयात्
श्राशीर्लिङ प्र. ए. खव्यात अखावीत अखविष्यत अथरचाणि-खडखेदने
लोद
ए.
खाडयामि
खाड़यति खाडयतः खाडयन्ति
खाडयसि खाडयत्रः खाडयथ लिट्
खाडयावः खाडयामः
खाडयामास खाडयामासतुः खाडयामासुः
खाडयामासिथ खाडयामासथुः खाडयामास लुट्
खाडयामास खाडयामासिव खाडयामासिम
प्र.
ए. खाइयित्ता
खायितासि वाप्तिास्मि