SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १४६” तिङन्तार्णवतरणिः-उकारादिपरस्मैपदानि । उच्छवास्तां उंछनास्त उच्छवास्व उच्छवासुः उंच्यास्त उंझास्म आँच्छीत च्छिष्टां आँच्छाः च्छिष्ट च्छिष्ट औच्छिषं औच्छिष्य औच्छिष्म औच्छिषुः #. . . .::: म. च्छिष्यत अच्छिष्यः औच्छिष्यं औच्छिष्यतां च्छिष्यतं औच्छिष्याव औच्छिष्यन् च्छिष्यत औच्छिष्याम उच्छी-धाताहेतुर्माण्णच लद लिद प्र. ए. उच्छयति उंच्छयामास चिच्छत उच्छी-धातासन् म. ए. उचिच्छिति औचिच्छिषीत ऑचिच्छिषिष्यात उच्छी-विवासे-प्रायेणार्यविपूर्वः-ट्युच्छतीत्यादि लद लिद लुट् लट् लोद प्र. ए. उच्छति उच्चांचकार उच्चिता उच्चिष्यति उच्चतु-तात ___ला विधिलिङ् प्राशीर्लिङ् . लुङ् सङ प्र. ए. औच्चत् उच्चेत् उच्च्यात् आँच्चीत औच्चिष्यत् अस्मादतुमपिणच- लद प्र. ए. उच्चर्यात- उचिच्छिषति-अवशिष्टान्यह्मानि उठ-उपचाते- लद हेतुर्मायणच-लद प्र. ए. ओठति ओठयति-ओठयते अस्मात्सन- लट प्र. ए. और ठेषति टिठिषीत् आर्टिठिषिष्यत शेषमुखधातुवतं उर्जी-हिंसायां- लट् लिट् लुट प्र. ए. कर्वेति अवांचकार बता र्विष्यति सन
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy