________________
१४६”
तिङन्तार्णवतरणिः-उकारादिपरस्मैपदानि । उच्छवास्तां उंछनास्त उच्छवास्व उच्छवासुः
उंच्यास्त उंझास्म
आँच्छीत च्छिष्टां
आँच्छाः च्छिष्ट च्छिष्ट
औच्छिषं औच्छिष्य औच्छिष्म
औच्छिषुः
#. . . .:::
म. च्छिष्यत अच्छिष्यः
औच्छिष्यं औच्छिष्यतां च्छिष्यतं औच्छिष्याव औच्छिष्यन्
च्छिष्यत औच्छिष्याम
उच्छी-धाताहेतुर्माण्णच लद
लिद प्र. ए. उच्छयति उंच्छयामास चिच्छत
उच्छी-धातासन् म. ए. उचिच्छिति औचिच्छिषीत ऑचिच्छिषिष्यात
उच्छी-विवासे-प्रायेणार्यविपूर्वः-ट्युच्छतीत्यादि
लद लिद लुट् लट् लोद प्र. ए. उच्छति उच्चांचकार उच्चिता उच्चिष्यति उच्चतु-तात
___ला विधिलिङ् प्राशीर्लिङ् . लुङ् सङ प्र. ए. औच्चत् उच्चेत् उच्च्यात् आँच्चीत औच्चिष्यत् अस्मादतुमपिणच- लद
प्र. ए. उच्चर्यात- उचिच्छिषति-अवशिष्टान्यह्मानि उठ-उपचाते- लद हेतुर्मायणच-लद प्र. ए. ओठति
ओठयति-ओठयते अस्मात्सन-
लट प्र. ए. और
ठेषति टिठिषीत् आर्टिठिषिष्यत
शेषमुखधातुवतं उर्जी-हिंसायां- लट् लिट्
लुट प्र. ए. कर्वेति अवांचकार बता र्विष्यति
सन