________________
सिडन्तार्णवतरणिः-उकारादिपरस्मैपदानि । . १४७ लोद
लड़ . विधिलिङ् प्राशीर्लिङ प्र. ए. ऊर्वतु-ऊर्वतात् आर्वत ऊर्वत जात
लुङ् । अस्मा तुमगिणच्-लद प्र. ए. वात आविष्यत्
ऊर्वर्यातअस्मात्सन- लट् ऊर्विविति-इत्यादि
लिद प्र. ए. ओषति ओषांचकार-उवोष-शेषमुखधातुवत उप-धाताहतुमगिणच्- लद
प्र. ए. ओषति -ओषयते उप-धातोस्सन्- लट् प्र. स. ओपिषिषति-इत्यादि
उहिर्-अर्चने
उष-दाहे
लट
ओहति आहतः ओहन्ति
ओहामि ओहावः मोहामः
ओहसि आहथः ओहथ लिद उवोहिथ अहथुः जह
.उवाह
उवाव
अहतुः
अहिव
हिम
लट
म.
प्रोहिता भोहितारी ओहिताः
ओहितासि ओहितास्थः मोहितास्थ ·
ओहितास्मि ओहितास्वः मोहितास्मः
ओहियति मोहिष्यतः ओहियन्ति
ओहिष्यसि ओहिष्यथः ओहिष्यथ
ओहिष्यामि ओहिष्यावः मोहिष्यामः
ब.