SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-ककारात्यात्मनेपदानि। लोद ... .. .. ह. कोकतां कोकस्व द्वि. कोकेतां कोकथां - कोकाव ब. कोकन्तां ... . काकध्वं कोकामहै कोकै अकाकत अकोकेतां अकोकन्त अकोकथाः अकोकथां अकोकध्वं विधिलिङ अकोके अकोकावहि अकोकामहि कोकेत कोकयातां कोकथाः कोकेयाथां कोकेध्वं স্বামীলিত कोकेय कोकेहि . कोकेहि .. कोकरन् . कोकिषीष्ट कोकिषीयास्तां कोकिषोरन् कोकिषीष्ठाः कोकिषीयास्थां कोतिषीध्वं कोकिषीय कोकिषीवहि कोकिषीमहि द्वि. ब. অাড়ি अकोकिषातां अकोकिषत अकोकिष्ठाः अंकोकिषायां अकोकिळ अकोकिषि अकोकिहि अकोकिमहि म. अकोकिष्यत अकोकिष्यथाः . अकोकिष्ये ... अकोकिष्यतां अकोकिष्येथां अकोकिष्यावहि अकिष्यन्त अकोकिष्यध्वं अकोकिष्यामहि कुक-धातो:तुर्मागणच्- लद प्र. ए. कोकयति-कोकयते धुकोकिषते .चोकुक्यते 1 . यह लुक्-चोकीति-चोकोक्ति
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy