SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ककि-गती कच तिङन्तार्णवतरणिः - ककारादात्मनेपदानि । लिद चकंके लद प्र. ए. कंकते लड विधिलिङ श्रशोलिङ् प्र. ए. अकंकत कंकेत कंकिषीष्ट अकं किष्यत अवशिष्टरूपाणिनिदिधातुवदूयानि व-भूतप्रादुर्भावे- लद् लिट् लुद लट् लोट् कचते चक्रचे कचिता कचिष्यत कचतां लङ् विधिलिङ् श्राशीर्लिङ लुङ प्र. ए. लुङ् प्र. ए. अकचत कचेत कचिषीष्ट अकचिष्ट कचिष्यत अवशिष्टरूपाणिकक धातुतुल्यानि कच बंधने - लट् लिद प्र. ए. कचते चाकचे कचि-दीप्तिबंधनयो:-लट्-कंचते लिद-चकंच - शेषंक किवत् काचि - दीप्तिबंधनयो: कटि शोके-लट् - द्वि. कुडि-दाचे लट्कडि-मवे-लट् केए-कंपने कपि चलने कह-वर्णे-लद - कोड-धाटय लट् प्र. ए. कांचते कंठते- शेषं पूर्ववत कुंडते- शेषं पूर्ववत् कंडते-शेषं पूर्ववत् प्र० ए० केपेत प्र. लद लिट् लुद लद लोद लड़ प्र. ए. केपते चिकेपे केपिता केपिष्यते केपतां अकेपत कीब काबेते सोबत लुद लट् लोद कंकिता कंकिष्यते कंकतां -लद- कंपते - शेषंक किवत् कषते-शेषंककधातुवत विधिलिङ श्राशीर्लिङ लुङ् केपिषीष्ट खट् म. क्लोब मे की बेथे सीमध्ये लिट् चकांचे-शेषं पूर्ववत् लुङ किष्ट केपिष्ट J. फ्रीबे खड् केपिष्यत शीबावहे शीबामहे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy