________________
१९६
द्वि.
jio ra
द्वि.
ब.
द्वि. चोकुं ब. चोकुं
iiico fo
ivajibo is vivajibo fo..
द्वि.
तिङन्तार्णवतरणिः - ककारादिपरस्मैपदानि ।
चाकुंथिता चोकुंथितारः
ब.
प्र.
चोकुंथिष्यति चोकुंथिष्यतः चोकुंथिष्यन्ति
प्र.
ए. चाकुंथी- चाकुंथ्य - चोकुंथात् चोकुंथि चोकुंथात
चाकुंथं
चोकुंथ
प्र.
चोकुंय्यात् चोकुंथ्यातां चो कुंथ्यः
प्र.
चाकुंथ्यात चाकुंय्यास्तां चाकुंथ्यासुः
चोकुंथितास्यः चोकुंचितास्य
प्र.
लट्
म.
चाकुंथिष्यसि चोकुंथिष्यथः
चाकुंथिष्यथ
चाकुंथीत कुंघिष्टां अचेोकुं धिषुः
लोट्
ए. चोकुंथिषीत् प्रचेो कुन प्रचोकुंथी :- प्रचोकुन अचाकुंथं
अचाकुंथं
द्वि. कुंथां ब. कुंथुः
चाकुंथ
म.
लङ्
म.
विधिलिङ्
म.
चोकुंथ्याः
चाकुंख्यातं चाकुंध्यात श्राशीर्लिङ्
म.
चोकुंथ्याः चाकुंथ्या स्तं चोकुंथ्यास्त
लुङ्
चाकुंथितास्वः चाकुथितास्मः
म.
ऋचाकुंथीः चाकुंथिष्टं अचोकुंथिष्ट
उ.
चाकुंथिष्यामि चोकुंथिष्याव: चोकुंथिष्यामः
उ.
चाकुथीमि चोकुंथ्मि चोकुं श्वः चोकुंथ्म:
उ.
अचाकुंव अचोकुंथ्म
उ.
चाकुंख्यां
चाकुंच्याव चाकुंच्याम
उ.
चाकुंण्यासं
चाकुंथ्याव
चाकुंथ्यास्म
उ.
अचोकुंथिषं
कुंथिष्व अचोकुंथिष्म