________________
१९५
तिहन्तार्णवतरणिः-ककारादिपरस्मैपदानि । .
* विधिलिङ् चाकंथ्येत चोकुंथ्येथाः .. चोकुंथ्येय चाकुंथ्येयातां
चोथ्यहि चोकंय्यरन चोकंथ्यध्वं । चोकुंओमहि
प्राशीलिङ चोकुंथिषीष्ट चोकुंथिषीष्ठाः चोकुंथिषीय चोथिषीयास्तां चोथिषीयास्था चोथिषीर्वाह चाथिषीरन् चोथिषीद्वं चोथिषीमहि
अचाकथिष्ट . अचाकुंथिष्ठाः अचाकुंथिषि
अचाकथिषातां अचोथिषायां अचोथिहि __अचोकुंथिषत अचाकुंथिध्वं-छं ___ अचाकुंथिमहि
उ.
अचाकुंथिष्यत अचाकुंथिष्यथाः प्रचोकुंथिष्ये अचाकुथिष्येतां अचाकुंथिष्येयां अचाकुंथिष्यावहि अचोकुंथिष्यन्त अचाकुंथिष्यध्वं अचाकुंथिष्याहि
कुथि-धातोर्यलुक
लद ए. चोकुंधीति-चाकुंथ्यि चोकुंथोषि-चोकुत्सि चोकुंथीमि-चोमि द्वि चाकुंथः
चोकंथः
चाकंथ्वः ब. चाकुंर्थात चोकंथ
चोकुंमः
लिट् । ए. चोकुंथांचकार चाकुंथांचकर्थ चोकुंथांचकार-चकर द्वि चोकुंथांचक्रतुः चाकुंथांचक्रथुः चाकुंथांचव ब. चाकुंथांचक्रः चोकुंथांचक्र चाकुंथांचरूम
स.
चोकुंथिता
चोकुंथितास
चाकुंथितास्ति