________________
१६४ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । द्विः अचुकुंधिषिष्यतां अचुििषष्यतं अचुकुंििषष्याव ब. अचुधिषिष्यन् अचुधिषिष्यत अचुधिषिष्याम
थि-धातोर्य-यडंतत्वादात्मनेपदं
लट्
1.
"
चोकथ्यते चोकथ्यते चोकूयन्ते
चोकंथ्यसे चोकुंयेथे चोकथ्यध्वे लिट्
. चोकंथ्ये
चोकंथ्यावहे चोकुंथ्यामहे
ย
า ส
चोकुंथांचक्रे चोकंथांचक्राते चाकुथांचक्रिरे
चाकुंथांचरुषे . चाकुंथांचक्र चोकुंथांचक्राथे चाकुंथांचवहे चोकुंथांचटके चाकुंथांचकमहे
म.
चोकंथिता चोथितारी चोर्कथितारः
चोकंथितासे चोकुंथिताहे चोधितासाथे चोकुंथितास्वहे - चाकुंथिताध्ये चोथितास्महे
चोकंथिष्यते चोथिष्येते चोथिष्यन्ते
चोथिष्यसे चोथिष्येथे चाथिष्यध्ये
चोकथिष्ये चोथिष्यावहे चोकुंथिष्यामहे
लोद
म.
चोकंथै
चोकुंथ्यता द्वि. चोकथ्यता ब.. चोकुंथ्यन्तां
चोकुंथ्यावहै चाकुंथ्यामहै
चोकुंथ्यस्व चोकुंथ्येथां चोकुंथ्यध्वं __लङ् अचाकुंथ्यथाः अचाकुंथ्येथां अचाकुंथ्यध्वं
अचाकुंथ्यत अचोकुंथ्येतां पंचाकुंथ्यन्त
अचाकुंथ्ये अचोकुंथ्यावहि अचाकुंथ्यामहि
ब.