SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १६४ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । द्विः अचुकुंधिषिष्यतां अचुििषष्यतं अचुकुंििषष्याव ब. अचुधिषिष्यन् अचुधिषिष्यत अचुधिषिष्याम थि-धातोर्य-यडंतत्वादात्मनेपदं लट् 1. " चोकथ्यते चोकथ्यते चोकूयन्ते चोकंथ्यसे चोकुंयेथे चोकथ्यध्वे लिट् . चोकंथ्ये चोकंथ्यावहे चोकुंथ्यामहे ย า ส चोकुंथांचक्रे चोकंथांचक्राते चाकुथांचक्रिरे चाकुंथांचरुषे . चाकुंथांचक्र चोकुंथांचक्राथे चाकुंथांचवहे चोकुंथांचटके चाकुंथांचकमहे म. चोकंथिता चोथितारी चोर्कथितारः चोकंथितासे चोकुंथिताहे चोधितासाथे चोकुंथितास्वहे - चाकुंथिताध्ये चोथितास्महे चोकंथिष्यते चोथिष्येते चोथिष्यन्ते चोथिष्यसे चोथिष्येथे चाथिष्यध्ये चोकथिष्ये चोथिष्यावहे चोकुंथिष्यामहे लोद म. चोकंथै चोकुंथ्यता द्वि. चोकथ्यता ब.. चोकुंथ्यन्तां चोकुंथ्यावहै चाकुंथ्यामहै चोकुंथ्यस्व चोकुंथ्येथां चोकुंथ्यध्वं __लङ् अचाकुंथ्यथाः अचाकुंथ्येथां अचाकुंथ्यध्वं अचाकुंथ्यत अचोकुंथ्येतां पंचाकुंथ्यन्त अचाकुंथ्ये अचोकुंथ्यावहि अचाकुंथ्यामहि ब.
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy