________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
१९७
लङ
ए. अचाकुंथिष्यत् अचाकुंथिष्यः अचाकुंथिष्यं द्वि. अचोथिष्यतां अचोथिष्यतं अचोथिष्याव
अचाकुंथिष्यन् । अचाकुंथिष्यत अचा थिष्याम कर्द-कुत्सितेशब्दे- लद लिट् लुद लद प्र. ए. कर्दति चक्रर्द र्दिता र्दिष्यति
लङ् विधिलिङ प्राशीर्लिद प्र. ए. कर्दतु-कर्दतात अकर्दत् कर्दैत कात
लोद
लड
कर्द-धातोर्हेतुमगिणच्- लट्
लिद म. ए. कर्दयति
कर्दयांबभूव
कर्दयिता लट् लोट् प्र. ए. कयति कर्दयतु-कर्दयतात् अकर्दयत
विधिलिङ् प्राशीलिड लुङ् प्र. ए. कर्दयेत् कात् अचक्रर्दत् अकर्दयिष्यत कर्द-धातोस्सन- लद
लिद प्र. ए. चिकर्दिति चिर्दिषामास चिर्दिषिता
- लोद प्र. ए. चिर्दिषिष्यति चिर्दिषतु-चिर्दिषतात् अचिर्दिषत्
विधिलिङ् प्राशीर्लिङ् लुङ - प्र. ए. चिर्दिषेत चिर्दिव्यात अचिर्दिषीत् अचिर्कार्दषिष्यत् कर्द-धातार्य- लट् लिट्
प्र. ए. चाकझते चाकदींचक्रे चार्दिता चार्दिष्यते . लोट् लइ. विधिलिङ प्राशीतिक प्र. ए. चाक-तां अचाकीता चाक-ता चार्दिषीष्ट
टूट
ल
प्र. ए. अचार्दिष्ट
अचार्दिष्यत