SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । १९७ लङ ए. अचाकुंथिष्यत् अचाकुंथिष्यः अचाकुंथिष्यं द्वि. अचोथिष्यतां अचोथिष्यतं अचोथिष्याव अचाकुंथिष्यन् । अचाकुंथिष्यत अचा थिष्याम कर्द-कुत्सितेशब्दे- लद लिट् लुद लद प्र. ए. कर्दति चक्रर्द र्दिता र्दिष्यति लङ् विधिलिङ प्राशीर्लिद प्र. ए. कर्दतु-कर्दतात अकर्दत् कर्दैत कात लोद लड कर्द-धातोर्हेतुमगिणच्- लट् लिद म. ए. कर्दयति कर्दयांबभूव कर्दयिता लट् लोट् प्र. ए. कयति कर्दयतु-कर्दयतात् अकर्दयत विधिलिङ् प्राशीलिड लुङ् प्र. ए. कर्दयेत् कात् अचक्रर्दत् अकर्दयिष्यत कर्द-धातोस्सन- लद लिद प्र. ए. चिकर्दिति चिर्दिषामास चिर्दिषिता - लोद प्र. ए. चिर्दिषिष्यति चिर्दिषतु-चिर्दिषतात् अचिर्दिषत् विधिलिङ् प्राशीर्लिङ् लुङ - प्र. ए. चिर्दिषेत चिर्दिव्यात अचिर्दिषीत् अचिर्कार्दषिष्यत् कर्द-धातार्य- लट् लिट् प्र. ए. चाकझते चाकदींचक्रे चार्दिता चार्दिष्यते . लोट् लइ. विधिलिङ प्राशीतिक प्र. ए. चाक-तां अचाकीता चाक-ता चार्दिषीष्ट टूट ल प्र. ए. अचार्दिष्ट अचार्दिष्यत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy