________________
و میل :
ए.
ब.
ه *
द्वि.
chota.
ए.
तिङन्तार्णवतरणिः- उकारादिपरस्मैपदानि ।
अथ उकारादिधातवः
pa
प्र.
ओखति
चोखतः ओखन्ति
उara
ऊखतुः
ऊखुः
प्र.
चोखिता
ओखितारी ओखितारः
प्र.
श्रखिष्यति
द्वि. श्रखिष्यतः ओखियन्ति
उख-ग़त्यर्थः-शप्
लद
प्र.
ओखतु - श्रोखतात ओखतां श्राखन्तु
प्र.
ओखत
चीखतां
चोखन
म.
ओखसि
चोखथः
ओखथ
लिट्
म.
उवोखिथ
ऊखथुः
ऊख
लुद
प्रखितासि ओखितास्यः
श्रखितास्थ
म.
बट्
म.
श्रखिष्यसि
श्रखिष्यथः प्रखिष्यथ
लो
म.
ओोख बोखतात् श्रखतं
चोखत
लड
म.
औखः
श्रखतं
चोखत
ऊ.
ओखामि
चोखावः
ओखामः
उ.
उवोख
ऊखिव
ऊखिम
श्री खितास्मि ओखितास्वः ओखितास्मः
उ.
• श्रखिष्यामि श्रखिष्यावः श्रखिष्यामः
उ.
बोखानि
ओखाव ओखाम
उ.
चौखं
औखाव
चोखाम
१४१