SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १४२ ivajibo ris द्वि. is chooto द्वि. ब. iv jio is द्वि. ब. ए. ivaho is द्वि. तिङन्तावतरणिः-वकारादिपरी पदानि । विश्विविद प्र. श्रखेत् ओखेतां ओखेयुः उख्यात् उख्यास्तां उख्यासुः प्र. औखीत् श्रखिष्टां ओखिदुः प्र. औविष्यत् औखिष्यतां श्रखिष्यन • म. श्रीख: लद प्र. ए. ओचिखिषति श्रखतं ओखत श्राशीर्लिङ म. उख्याः उख्यास्तं उख्यास्त लुङ् म. औखीः औखिष्टं औखिष्ट तड़ म. चखिष्यः औविष्यतं श्रखिष्यत उख - धातोर्हेतुमच्ि लिट् उ. ओखेयं ओव ओखेंम उ. उख्यासं उख्यास्व उख्यास्म उख-धान् लिट् श्रचिखिषामास लोट् उ. औखिषं चखिष्य श्रीखिम उ. औखिष्यं लट् लुट् लट् प्र. ए. श्रखयति श्राखयामास ओखयिता ओखयिष्यति लड़ लोद प्र. ए. ओखयतु-ओखयतात् श्रखयत श्राशीर्लिङ लुङ प्र. ए. ख्यात् औखिखत् श्रखिष्याव खण्याम विधिलिङ श्राखयेत् क्रियाफल कर्तृगामिन्यात्मनेपदं श्राखयते इत्यादि लड औखयिष्यत् लुट् चिखिषिता लद प्र. ए. ओचिखिषिष्यति - श्रचिखिषतु-चिखिषतात्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy