________________
सिडन्तार्णवाणि साहिनि । लह विधिलिक
प्राशीलिङ प्र. ए. चिनिषत् चिखिषेत ओचिविण्यात प्र- ए. औचिखिधीत- चितिषिष्यत-अजादित्वात्मङ्लुकनास्ति
उखि-गती-शप
लद
म.
उखति उखतः उंसन्ति
उखरिक उंखथः उंखथ: लिट्
उंखामि उंखावः उंखामः
उंखांचकार
द्वि.
उंखांचक्रतुः उंखांचक
उखांचकार उंखांचकृत उंखांचलम
उखांचकर्थ, उंखांचक्रथुः उंखांचक्र
लुद उंखितासि उंखितास्थः उंखितास्य
उँखिता उंखितारी उंखितारः
खितास्मि खितास्वः उंखितास्मः
उंखिष्यति उंखिष्यतः उंखियन्ति
उंखियसि उंखिष्यथः उंखिष्यथ
उखिष्यामि उंखिष्याव: उंखिष्यामः
उंख-उंखतात
उंखतु-उंखतात् उंखतां उंखन्तु
उंखतं
उंखानि उंखाव उंखाम
उंखत
लक
.
ए.
आँखत .
आँखा