SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ पांखन् सिन्तार्णवतरणि:-उकारादिपरस्मैपदानि । खतां आँखतं आँखाव खत आँखाम विधिलिङ् उखेत् 'उखेयं उखेतां उखेतं उंखेत . उखेम श्राशीर्लिङ उंख्यात् उंख्याः • उंख्यासं उंख्यास्तां उंख्यास्तं उंख्यास्व उंख्यासु उंख्यास्त उंख्यास्म लुङ उंखेव རྒྱུ རྒྱུ ༔ ཡུལ་ ཨ ཨཱ ཙ ཚེ ལ ཝ ཁ ཨ ཚེ ༔ आँखीत. औखिष्टां आँखीः औषिषु बौखिष्ट ला ऑखिष्व ऑखिष्ण आँखिषुः . ऑखिष्यत ऑखिष्यतां आँखिष्यन आँखियं ऑखिष्याव जोखिष्याम उखयति ऑखिष्य औखिष्यतं औखिष्यत उखि-धाताहेतुमपिणच लिट्.. उंखयामास. उखि-धातोस्सनु चिखिषीत उच्छि-उंछे-शए लट् । चिखत लड म. ए. उंखिपति चिििषष्यत् उच्छसि . – ལ उच्छति उच्छतः उंच्छन्ति उंच्छथः उंच्य उच्छामि उंच्छावःउंच्छामा
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy