SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-पकाराक्षात्मनेपदानि । पिजि-वर्णे-लुक् संपर्चनइत्येके उभयत्रेत्यन्ये अवयवेइत्यपर अव्यक्तशब्दतीतरेएजीत्येकेलट् लिद . लुट् लट् लोट् लक प्र. ए. पिस्ते पिपिंजे जिता पिजिष्यते पिंतां अपिज्त विधिलिङ् प्राशीर्लिङ, लुङ, प्र. ए. पिंजीत पिजिषीष्ट अपिंजिष्ट अपिजिष्यत पूजि_संवर्चने-पृक्त शेषपूर्ववत् । प्रची_संवर्चने-पृक्तपीङ्_पालने-श्यन्– लट् पीयते--पिप्य प्रीङ-प्रीता-प्रीयते-पिप्रिये परी प्राप्यायने-पर्यते-अपरि-अपरिष्ट पद-गती-पेदे-पता-पत्सीष्ट-अपादि-अपत्सातां पृङ्-व्यायाम-शः प्रियते-पप्रे-अपृत प्रोज-तर्पणकांतोच-श्ना-प्रीणीते-प्रीणाति पत्र-पवने-पनीते-पनाति पुङ्सं भक्ती-पृणीते पश-बंधने-स्वार्थणिच्- लट् लिट् लुङ। .प्र. ए. पाशयते पाशयांचवे अपीशत अपाशयिष्यत पुषधारणे- लट्- लुङ, लुङ प्र. ए. पोषयते अपपुषत अपोषयिष्यत पट-भाषार्थः-पाटयते- अपीपटत अपायिष्यत पुट-भाषार्थः-पोटयते- अपपटत अपोयिष्यत पिजि-भाषार्थ:-पिंजयते अपिपिंजत-अपिंजयिष्यत पिसि-भाषार्थ:-पिंसयते पुट-भाषार्थ:- पुंटयते पूरी-प्राण्यायने- लट पूरयतेएच-संयमने- लट् पर्चयते प्रीज़-तर्पणे- लट् प्रोणते पट-ग्रंथे- लट् पटयते लुङ अपपटत पत-गती-वाणिजंतः-पतयते-अपपतत पद-गती-पदयते लुङ, अषपदत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy