SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ANS तिङन्तार्णवतरणि:-प्रकारादिपरस्मैपदानि । स्व-सामप्रयोगे- लट् लिट्. लुट् प्र. ए. सांत्वति- सांत्वयांचकार सत्वयितास्वल्क-परिभाषणे- लट् . लट् लोद __प्र. ए. स्वल्कयति स्वल्कयिष्यति स्वल्कयतु-तात् । ष्णिह-खेहने- लट् लङ, विडा प्राशीलिड, . प्र. ए. खेहयति अवेहयत् स्नेहयेत् तेह्मात् मिड-अनादरदत्येके- लट् लुङ, प्र. ए. स्माययते असिष्मयत अस्मार्यायष्यत .. पद्ध-हिंसायां- लट् लिट् लुट् लट प्र• ए. सट्टयति सट्टयांचकार सर्टायता सायष्यति छूप-समुच्छाये लट् लोट लङ प्र. ए. स्यूपयति स्थपयतु-तात् अस्थूपयत् धुढ-प्रानादरे- लट् लिङ, श्राशीलिङ लुङ, लुड म. ए. सुट्टयति सुटुयेत् सुट्यात् असषुट्टत् असुयिष्यत् इति षकारादिपरसौपदानि । - अथ सकारादिपरस्मैपदानि । स्फुची-विस्त्वती- शपए. स्फति द्वि., स्प.चयः स्फूर्चन्ति स्मर्चथ स्फचर्चामः लिट् पुस्फूर्चिथ पुस्फूर्चयः लद प्र. स्फूर्यसि स्फयः पुस्फूर्च पुस्फूर्चतुः । पुस्कर्चुः पुस्फर्चिव पुस्फूर्व पुस्फर्चिम स्फर्चिता.... एफर्चितारी स्फर्चितारः स्फूर्वितासि स्फर्चितास्मि स्फर्चितास्यः स्वर्चितास्य ...... स्फूर्चितास्मा..। चिंतास्वः .
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy