SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ . स्फर्चिष्यति तिलार्णवतरणि:-सकारादिपरस्मैपदानि । ___ खुद .. स्फर्चिष्यसि स्फर्चिष्यामि द्विः स्फर्चिष्यतः सर्चिष्यथः स्कर्चिष्याव: स्फर्चिन्ति स्फर्चिष्यथ स्फर्चिष्यामः लोद स्फूर्चतु-तात् स्फर्च-तात् स्फीनि स्फचेता स्फूर्चन्तु स्फूर्चत स्फर्चनं स्फीव स्फीम लड. अस्फूर्चत म.. अस्फर्चः अस्फूर्चतां अस्फूर्चन अस्फूर्चत अस्फर्चत विधिलिङ. अस्फर्चाव अस्फूर्चाम स्पर्चत स्पर्चतं स्फूर्चत प्राशीलिंड स्पर्चयं स्फर्चव स्कर्चम म. सूफार्यात्... स्फास्तां ____ स्फूर्यासुः स्फाः स्फास्तं - स्फा स्फास्व स्पास्म स्फास्त अस्फों : अस्फर्चि अस्पूर्वीत् स्फर्चिष्ट अस्फर्चिष्ठं : अस्फर्चिषुः । अस्पर्चिष्ठ अस्फर्चिष्व अस्कूर्चिष्म
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy