________________
शुभ-संदर्भे भी-ग्रंथे
भी-भये
दृशिर् - प्रेक्षणे वृष - प्रसहने दह-हि-वृद्धी दह-जिघांसायां द-भये
द- विदारणे
देह-रक्षणे देव-देवने
क- शब्दोत्साहयोः - स्वमे
पृष्ठ
णिच. उ० ४०६
हे - न्यवधारणे
π: प० ४२२ णिच प०
दो- श्रवखंडने दैप-शोधने द्रण- शब्दार्थः द्रभी-ग्रंथे दूम-गती
द्रवस् - परितापपरिचरगयेाः द्रा-कुत्सायां गता द्राक्ष - घोरवासितेच द्राख - शोषणालमर्थयेोः शप् το
शप
दाघ- सामर्थ्ये श्रायामेच शप श्र० द्वाह-विशरणे शप श्र०
द्रा-निद्राक्षये निक्षेप
इत्येके द्विष-उपतापे - प्रीतो - अभिगमने
१५
शप् प० ४१०
धन-धान्ये-छांदसः
णिच, प० ४०६ | डु-धाञ् - धारण पोषणयोः
श प०
दानेत्येकेश्यन् प० ४०१ | धाव् - गतिशुध्योः शप प० ४०६ |धि-धारणे
शना०
प०
धिक्ष-- संदीपनक्लेशनजीवनेषु धिवि - गत्यर्थः
धिवि - प्रीणनार्थः
श
शप श्र० ४०५
शप श्र० ४०३
श्यन् प०
श प० ४०६ | धिष - शब्दे-छां०
श
प० ४०८ | धीड़ - आधारे
प०
प० ४०८
धुञ्- कंपने धुक्ष
दुत-दीपो
शप् प०
द्रुण - हिंसार्गात कोटिल्येषु शः प० -गती द्रुह - जिघासायां टू-हिंसायां
शप् प०
श्यन् प०
धना० उ०
कं० प०
लुक प० ४१८
अथ धकारादयः ।
शप् श्र० ४०३
शय् प० ४०६ भप् प० ४०६
धक्क- नाशने धणि-शब्दे
इति दकारादयः ।
|
धुर्वी-हिंसार्थः धुड-संवरणे प० ४०६ धूञ्- कंपने ४०६ | ध- विधूनने
४०३ धूञ्-कंपने
४०३
धूञ्- कंपने धूप-संतापे
शप श्र० ४०३ | धूप-भाषार्थः लुक उ० ४१५ धूरी-हिंसागत्योः लुक प० ४१८ धूस - कांति करणे ध-गतिस्थैर्ययोः वयोहाना धूञ्-धारणे
संदीपनकेशनजी
णिच प० ४३८ शप् प० ४२६ श्लुः प० ४३७
धङ्-अनवस्थाने धड़ - श्रवध्वंसने ज-धुनि-गो धूप- प्रसहने त्रिधृषा-प्रागल्भ्ये धेक- शब्टोत्साहयेोः धेक- दर्शनइत्येके धेट् - पाने
लुः उ० ४२६
शप् उ० ४२६ ম: ५० ४३८
शप प्रा० ४३८ ४२६
श ५० ४२७
लुः प० ४३७
श्यन् प्रा० ४४० लुः उ०
शय् प्रा० ४३८ श प० ४२६
π:
प० ४३७ लुः उ० ४३७ शः प० ४३७
ना० उ० ४३७ णिच प० ४४०
शप् प० ४२३ णिच प०
श्यन् प्रा० ४४०
णिच प० ४३८
शना० प० ४३८
भए उ० ४३०
F: प्रा० ४४० शय् श्रा० ४४० शप् प० ४२३ णिच उ० ४३८
धनुः प० ४३७
शप प० ४३८ चि प० ४४० शप प० ४३०