________________
पृष्ठ ।
ठम-उपशमे
एष्ठ त्सर-छागती शप प० ३८८ | दश-४ हिंसायां-छां० धनुः प० । इति तकारादयः ।
दाशु-दाने
शप उ० ४०५ दास-दाने
शप उ० ४०५ अथ थकारादयः ।
दिव-क्रीडाविजिगीषाव्यवहाथुड-संवरण
शः ५० __युतिस्तुतिमादमवस्वमाशुरू-हिंसाः शप ५० ___ कांतितिषु- प्रयन् प० ४२९
दिवि-प्रीणनार्थः
शप् प० ४०६ अथ दकारादयः ।
दिवु-मर्दने
णिच प० ४०६ दक्ष-वृद्धोशीघ्रार्थच शप् प्रा० ४०३
दिवु-परिकूजने णिच श्रा० ४०६ दव-गतिहिंसनयोः शप प्रा० दिश-प्रतिसर्जने शः उ० ४२२ दघ-घातने
अनुः ५० ४२२ | दिह-उपचये लुक उ०४१६ ठघि-पालने
शप् प० ४०८
दीक्ष-मांझोपनयनियमवतादंभु-दंभने अनुः प० ४२९ देशेषु
शए प० ४०३ दद-दाने शप प्रा० ४०१ दीड-क्षये
श्यन् श्रा० ४०५ दध-धारणे
शप पा० ४०३ दीधीह-दीप्तिदेवठंड-दंडनिपातने णिच प० ४०६ नयोः छां०
लक श्रा० ४०५ दंश-दशने श्यन् प० ४१२ | दीपी-टीप्तो
श्यन प्रा० ४०५ ध्यन् प० ४२१ टु-गती
शप प० ४१० व्य-दानगतिहिंसाधरण
द दु-उपतापे
धनुः प० ४२१ दानेषु
शप् प० ४०३ दुःख-त्कियायां णिच, प०४०६ दरिद्रा-दुर्गती
लुक प० ४९६
दुर्वो-हिंसाः शप प० ४०८ दल-विशरणे शप् प० दुष-वैकत्ये
श्यन प० ४२१ उल-विदारणे णिच. प० ४०६
दुल-उत्तेपणे
णिच उ० ४२२ दल-विवारणे शप प० दुह-प्रपूरणे लुक उ० ४१५ वसुच
श्यन् प० दुहिर-अर्दने
शप् प० ४०६ दशि-दंशने
णिच प०४०६
दृक्-परिताये ध्यन प्रा०.०५ दसि-दर्शनहिंसनयोः णिच प०४०६
है-हिंसायां
मनुः प० ४२२ दश-विशरसे शप् प० ४००
द-भये
प्रना०प० ४०० सि-भाषार्थः णिच प० ४०६
द-विढारणे
शः ० ४२२ दसु--उपतापे
श्यन् प० दृक-श्रादरे
शः प्रा० ४०॥ वसु-उपक्षये प्रयन प० दृज-हिंसायां
ना० उ०. दह-भस्मीकरणे
शप प० ४१६ तृण-हिंसायां गतिकीदह-भस्मीकरणे शए प्रा० ४१२ टिल्येषु
शः १० ४२२ दु-दा-दाने प्रतः उभ० ४२१ तृप-संदीपनदत्येके खिच, ५० ४०० वाण-दाने
शप प० ४१० हप-हर्षमोहनयोः ध्यन ५० ४२१ दाप-लवन
सुक प० ४१८ तृप-टुंफ-उत्क्रेशे शः ५० ४२३ दान-खंडने शप उ० ४१३ तृती-हिंसाधनयोः शः प० ४२२ दाम-दाने खिच, ५० ४०॥ दृहुर्चने
शः प. ४५०