________________
प्र
तिइन्तार्णवतरणिः-धकारमात्मनेपदानि ।
श्राशोलिक सदिषीयास्तां
सूदषीयास्यां
सदिषीयास्यां सदिषीवहि दिषीरन सूदिषीध्वं-वं सूदिषीमहि
म.
अदिष्ट अदिषातां अदिषत
असूदिष्ठाः असदिषाथा असदिळू-ध्वं
असदिषि अदिहि प्रसूदिमाह
ए. असदिष्यत असूदिष्यथाः असदिष्ये द्वि. असदिष्येतां अदिध्येयां अदिष्यार्वाह ब. अदिष्यन्त सदिष्यध्वं अदिष्याहि पूद-धाताहेतुमग्रिणच लट् लिट् लुट्
प्र. ए. सूदयते सूदयांचने सूयिता सूयिष्यते
लोट् लङ् लिङ् श्राशीलिड, प्र. ए• सूदयतां असूदयत सूदयेत सूयिषीष्ट
प्र• ए• असषुदत असूर्दायष्यत घट-धातोसन लट् लिट् लुट्द प्र. ए. सुषदिषते सुदिषांचके सदिषिता मुदिषिष्यते
लोद लंड विधिलिङ आशीलिंड प्र. ए. सदिषतां असुदिषत- मुदिषेत मुदिषिषीष्ट
म. ए. अपूर्णषिष्ट असूषद्धिर्विव्यत
धूद-धातार्यह लट् लुङ नुह
प्रए. सोषयते असादिष्ट असादिष्यत षद-धातोर्यङ् लुक्-सापूदीति-सात्ति- असापूदीत-असोदिष्यात ज्वष्क-गत्यर्थ:- स्वष्कयते- शेषंष्वदधातुक्त पच-समवाये- सचते- । शेषंमचधातुवत टुच-प्रमुढे . स्तोचते शेवंधन धातुवत ...