SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ प्र तिइन्तार्णवतरणिः-धकारमात्मनेपदानि । श्राशोलिक सदिषीयास्तां सूदषीयास्यां सदिषीयास्यां सदिषीवहि दिषीरन सूदिषीध्वं-वं सूदिषीमहि म. अदिष्ट अदिषातां अदिषत असूदिष्ठाः असदिषाथा असदिळू-ध्वं असदिषि अदिहि प्रसूदिमाह ए. असदिष्यत असूदिष्यथाः असदिष्ये द्वि. असदिष्येतां अदिध्येयां अदिष्यार्वाह ब. अदिष्यन्त सदिष्यध्वं अदिष्याहि पूद-धाताहेतुमग्रिणच लट् लिट् लुट् प्र. ए. सूदयते सूदयांचने सूयिता सूयिष्यते लोट् लङ् लिङ् श्राशीलिड, प्र. ए• सूदयतां असूदयत सूदयेत सूयिषीष्ट प्र• ए• असषुदत असूर्दायष्यत घट-धातोसन लट् लिट् लुट्द प्र. ए. सुषदिषते सुदिषांचके सदिषिता मुदिषिष्यते लोद लंड विधिलिङ आशीलिंड प्र. ए. सदिषतां असुदिषत- मुदिषेत मुदिषिषीष्ट म. ए. अपूर्णषिष्ट असूषद्धिर्विव्यत धूद-धातार्यह लट् लुङ नुह प्रए. सोषयते असादिष्ट असादिष्यत षद-धातोर्यङ् लुक्-सापूदीति-सात्ति- असापूदीत-असोदिष्यात ज्वष्क-गत्यर्थ:- स्वष्कयते- शेषंष्वदधातुक्त पच-समवाये- सचते- । शेषंमचधातुवत टुच-प्रमुढे . स्तोचते शेवंधन धातुवत ...
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy