________________
तिङन्तावतरणिकारावात्मनेपदानि
१०५
अर्जिता अर्जितारी अर्जितारः -
अर्जितासे अर्जितासाये अनिता
अर्जिताहे अर्जितास्वहे अर्जितास्महे
ब.
ए. दि..
अनिष्यते अर्जियेते अर्जिव्यन्ते
अर्जिष्यसे अर्जिष्येथे अजिष्यध्ये लोद
अर्जिध्ये अर्जिष्यावह अर्जिण्यामहे
अजस्व
ए. . अर्जतां ...
अर्जतां
अर्जन्तां
अर्जयां अर्जवं लड़
अविहै अर्जामहै
.
म.
पार्जे
आर्जत आजैतां आर्जन्त
पालथाः आर्जयां प्रार्जध्वं विधिलिङ् .
आजीवहि भाजीमहि
अर्जत अर्जयाता अर्जेरन
अर्जेथाः अर्जयाथां अर्जेध्वं 'पाशीर्लिङ्ग
अर्जेय अर्जवहि अर्जेहि
'
प.
१.
अर्जिषीष्ट . अर्जिषीयास्तां अर्जिवीरन्
अर्जिषीष्ठाः, अर्जिषीयास्थां अर्जिषीद्धं
अर्जिषीय अर्जिषीवहि अर्जिवीमहि
ए.
पार्निष्ट ,
आर्निष्ठाः ।
आनिषि,