SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ तिङन्तावतरणिकारावात्मनेपदानि १०५ अर्जिता अर्जितारी अर्जितारः - अर्जितासे अर्जितासाये अनिता अर्जिताहे अर्जितास्वहे अर्जितास्महे ब. ए. दि.. अनिष्यते अर्जियेते अर्जिव्यन्ते अर्जिष्यसे अर्जिष्येथे अजिष्यध्ये लोद अर्जिध्ये अर्जिष्यावह अर्जिण्यामहे अजस्व ए. . अर्जतां ... अर्जतां अर्जन्तां अर्जयां अर्जवं लड़ अविहै अर्जामहै . म. पार्जे आर्जत आजैतां आर्जन्त पालथाः आर्जयां प्रार्जध्वं विधिलिङ् . आजीवहि भाजीमहि अर्जत अर्जयाता अर्जेरन अर्जेथाः अर्जयाथां अर्जेध्वं 'पाशीर्लिङ्ग अर्जेय अर्जवहि अर्जेहि ' प. १. अर्जिषीष्ट . अर्जिषीयास्तां अर्जिवीरन् अर्जिषीष्ठाः, अर्जिषीयास्थां अर्जिषीद्धं अर्जिषीय अर्जिषीवहि अर्जिवीमहि ए. पार्निष्ट , आर्निष्ठाः । आनिषि,
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy