________________
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । अर्दधातोरजादित्वाटयङ् । यङ् लुक्छ न भवतः
अति-बन्धने
लट
म.
अंतति अंततः अंतंति
अंतसि अंतथः अंतथ
अंतामि अंतावः अंतामः
लिद
आनंत
आनंततुः
आनंतिथ आनंतः आनंत लुद
अानंत आनंतिव आनंतिम
आनंतुः
..
ए.. अंतिता
अंतितारी ब. अंतितारः
अंतितासि अंतितास्यः अंतितास्थ
अंतितास्मि अंतितास्वः अंतितास्मः
म.
द्विः
ए. अंतिष्यति
अंतिष्यतः ब.. अंतिष्यन्ति
अंतिष्यसि अंतिष्यथः अंतिष्यथ लोट
अंतिष्यामि अंतिष्यावः अंतिष्यामः
ए. द्वि.. ब.
अंततु-अंततात् अंततां अंतंतु
अंत-अंततात् अंततं अंतत लङ् .
अंतानि अंताव अंताम
म...
ए. प्रांतत द्विः प्रांतताम् ब. आंतन
प्रांतः प्रांततं आतत
प्रांत प्रांताव प्रांताम
आंतत