________________
पृष्ठ
पृष्ठ • पेक्ष-सेचने शय प्रा० ५४६
श्यन् प० ५५५ षांत-कर्मणि प्रयन् प०.५५५ ष्ट्रप-समुच्छाये णिच प० ५५० -क्षये
शप प० ५५३ष्टए-क्षरणार्थ: शप श्रा० ५४९ ष्टक-प्रतिघाते शप प० ५५२ष्ट-वेष्टने
शप प० ५५३ ष्टगे--संवरणे शप प० ५५ ष्ण-वेष्टने
णिच प० ५५३ ष्टन-शब्दे
शवं प० ५५२ !ष्ट्ये-शब्दसंघातयाः शय उ० ५५३ ष्टप-समुच्छाये णिच प०
इति षकारादयः। ष्टभि-प्रतिबंधे शप प्रा० ५४६ ष्टभु-ष्टंभु-हिंसाी शप प० ५५२ __ अथ सकारादयः । ष्टम-अवैकल्ये शंप प० ५५२ सत्र-संतानक्रियायां णिच पा० ५६४ ष्वक्ष-गती
शप प० ५५२ सपर-प्रजायां कंड्या प० ष्टल-स्थाने
शप ५० ५५२ सभाज-प्रीतिदर्शनयोः णिच प० ५६४ ष्णासु-निरसने ज्यन् प० ५५५ सस्ति-ममे
लक् प० ५५६ ध्वंज-परिष्वंगे शप प० ५४६ | समी-परिणामइत्येके श्यन् प० ध्वद-श्रास्वादने शप प्रा० ५४६ संकेत-चामंत्रणे णिच प० ५६४ ष्यद-श्रास्वादने णिच प० ५४६ संग्राम-यच्छे
णिच ५० ५६४ ध्यक-गत्यर्थः शप प्रा० ५४८ मभयम-प्रभातभावे कंड्या प० जि-वा- शये लुक् प० ५५४ संभैर-संभरणो कं० प० ष्णा-शाचे
प० ५५४ साध-संसिद्धा अनुः प० ५५६ ष्टा-गतिनिवृत्ती धनुः ५० ५५३ साम-सांत्यप्रयोगे णिच ५० ५६३ ष्टिष्व-क्षरणार्थः शप प्रा० ५४६ सार-दौर्बल्ये
णिच प० ५६२ ष्टिघ-श्रास्कंदने श्नः प० सांब-संबंधे
णिच प० ५६० ष्टिम-ष्टीमचार्दीभावे श्यन् प० ५५५ सील- समाधा शप प० ५५० मिङ्-ईषद्धसने अना
सु-गता
शप प० ___दरदत्येके णिच् प० ५४६, ५५६ मुज-विसर्गे
शः प०५६ ष्णिह-प्रती प्रयन् प० ५५५ म-गती
शप प० ५५६ ष्णिह-स्नेहने = स्पिट
मुज-विसर्ग
ध्यन् श्रा० ५०० इत्यके णिच प० ५५६ सम-गता
प्रल: प० ५५६ विदा-गात्रप्रक्षरणे प्रयन् प० सस-गती
शप प० जि-विदा = खेहनमो
सूर्य-श्रादरे
शप प० ५५६ ___चनयोः शप प्रा० ५४६, ५५५ सद्य-ईष्यार्थः शप प० ५५० ष्टिषु-निरसने शप प० ५५०, ५५४ सूच-पैशुन्य णिच प० ५६३ विदा-अध्यक्तशब्दे शप प० ५५३ मत्र-वेष्टने
णिच प० ५६४ ष्यल्क-परिभाषणे
णिच प० ५५६ स्कंभु-स्कुन्भु-रोदनाष्टुच-प्रसादे शप श्रा० ५४८ र्थत्येके
श्ना०प० ५४३ ष्टुज-स्तुती
लुक उ० ५५४ स्कभि-प्रतिबंधे .शय श्रा० ५६३ ष्टुभु-स्तंभे
शप प्रा० ५४६ स्खद-स्खदने शप प० ५ ष्णु-प्रसवणे
लुक प० ५५४ स्खल-संचलने -शप ५० ५५८ ष्णुसु-अदने
प्रयन् प० ५५४. स्कंदिर-गतिशोषणयोः शप प०५५