________________
१८२ . तिङन्तार्णवतरणि:-एकारावात्मनेपदानि । द्विः एजितारी . एनितासाथे जतास्वहे एजितारः যভিনা
एजितास्महे
लद एजिष्यते एजिष्यसे
एजिष्ये एजिष्येते एजिष्येथे एजष्यावहे एजष्यन्ते एजिष्यध्ये रजिष्यामहे
लोद
एजता
एजेता
एजस्व एजेयां एजध्वं
एजावहै एजामहै
एजन्तां
लह
ऐजथाः
ऐजत ऐजेता
ऐजे ऐजावहि ऐजाहि
ऐजेथां ऐजध्वं विधिलिङ्ग
ऐजन्त
पबेत एजेयातां एनेरन्
एजेथाः एजेयाथां एजेध्वं স্বামীলিত
एजेय एजेहि एनेहि
एजिषीष्ट जिषीयास्तां एजिपीरन
एजिषीष्ठाः एजिषीयास्यां एजिषीळ लुङ
जिषीय एजिषीर्वाह रजिषीहि
ऐजिष्ट ऐजिषातां ऐजिषत
ऐजिष्ठाः ऐनिषाथां ऐनिळ
ऐजिषि ऐजिष्वहि ऐजिष्महि