________________
तिङन्तार्णवतरणि:-एकारामात्मनेपदानि ।
१३
ऐजष्ये
ऐजिष्यत ऐजिष्यथाः ऐजिष्येता ऐजिष्येयां ऐजिष्याहि
ऐजष्यन्त ऐजिष्य ऐजिष्यामहि राजु-धातोर्हेतुमण्णिच् लट् प्र. ए. एजयते
रोजिजत एजु-धातास्सन लट् लिद
प्र. ए. एंजिजिषते जिजिषांचके ऐजिजिषिष्ट एह-बाधायां लट् लिट् लुट् लद - प्र. ए. एठते एठांचके पठिता एठिष्यते
लोट् लङ विधिलिङ प्राशीर्लिङ् लुङ - लड़ प्र. ए. एठतां ऐठत एठेत एठियोष्ठ टिष्ट ऐटिष्यत एट-धाताहेतुमपिणच लट् लुङ
प्र. ए. एठयते ऐटिठत ऐठयिष्यत-इत्यादि हठ-धातोस्सन् लुट् लिट प्र. ए. ठिठिषते एटिठिषांचके ऐति ठषिष्ट ऐटिठिषिष्यत एठच-लट्-एठते-अशिष्टानिपत्रवद्रह्मानि
एष-कंपने
एषते एप्ते एषन्ते
एषसे एपेये एषध्ये
एषावहे एषामहे
• लिद
एषांचक्र एषांचकाते एषांचक्रिरे
एषांचकृषे एषांचकाथे एषांचवे - लुट
एषांचक्रे एषांचष्टवहे एषांचकमहे
राषिता षितारी राषितारः
एषितासे एषितासाथे रषिताये
एषिताहे एषितास्वहे एपितास्महे