________________
द्वि.
jio s
ivchota
द्वि.
ivchio is
ivatio is
द्वि.
तिङन्तावतरणिः - चकारादिपरस्मैपदिनः ।
चाशीर्लिङ्
iv. ajio is
प्र.
प्रतितिष्यात् अतितिष्यास्तां -प्रतितिष्यासुः
प्रतितिषीत् प्रतितिषिष्टां प्रतितिषिषुः
प्र.
प्रतितिषिष्यत् प्रतितिषिष्यतां
प्रातितिषिष्यन्
अर्दति
अर्दतः
अर्दन्ति
प्र.
आनर्द
आनर्दतुः
आनदुः
म.
चर्दिता
चर्दितारी चर्चिताः
उ.
प्रतितिष्यासं
प्रतितिष्याः अतितिष्यास्तं अतितिष्यास्त प्रतितिष्यास्म
प्रतितिष्यास्व
लुङ
म.
इतः परं ग्रन्यविस्तरभयात्- विशेषावबोधनार्थं तत्र तत्र कानि चिद्रूपाणि लिख्यन्ते || अवशिष्टान्यानि ॥
प्रतितिषीः प्रतितिषिष्टं
प्रतितिषिष्ट
लड़
म.
प्रतितिषिष्यः प्रतितिषिष्यतं
प्रतितिषिष्यत
अर्द-गता याचने च
लद
म.
अर्दसि
अर्दथः
अर्दथ
लिंद
मः
आनर्दिथ
आनर्दथुः
आनर्द
लद
म.
चर्दितासि
अर्दितास्थः
चार्दितास्य
प्रतितिषिवं
प्रतितिषिष्व
प्रतितिषिष्म
म.
उ.
प्रतितिषिष्यं प्रतितिषिष्याव प्रतितिषिष्याम
उ.
आदमि अदीव:
अदमः
उ.
आनर्द आनर्दव मानर्दिम
उ.
१३
चर्दितास्मि
चार्दितास्वः
चर्दितास्मः