________________
१२ तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । द्वि. प्रतितिषतः अतितिषथः अतितिषावः ब. अतितिन्ति अतितिषथ अतितिषामः
लिद .
म.
ए. अतितिषाम्बभूव अतितिषाम्बभूविथ अतितिषाम्बभूव दि. अतितिषाम्बभवतुः अतितिषाम्बभूवथुः अतितिषाम्बविव ब. अतितिषाम्बभूवुः अतितिषाम्बभूव अिितषाम्बभूविम
ए. अतितिषिता द्वि. अतितिषितारी ब. अतितिषितारः
अतितिषितासि अतितिषितास्थः अतितिषितास्थ
अतितिषितास्मि अतितिषितास्वः अतितिषितास्मः
*
*
का
ए. अतितिषिष्यति अतितिषिष्यसि अतितिषिष्यामि द्वि. अतितिषिष्यतः अतितिषिष्यथः अतितिषिष्यावः ब. अतितिषिष्यन्ति
अतितिषिष्यामः
लोद ए. अतितिषतु-अतितिषतात् अतितिष-अतितिषतात् अतितिषाणि द्वि. अतितिषतां
अतितिषतं
अतितिषाव ब. अतितिषन्तु
अतितिषत
*
अतितिषाम
ए. यातितिषत द्वि. प्रातितिषतां ब. प्रतितिषन् ।
आतितिषः पातितिषतं पातितिषत
लि
प्रातितिष आतितिषाव आत्तिषाम
*
*aaa
ए. अतितिषेत द्वि. अतितिषतां ब. अतितिषयः --
अतितिः अतितिषेतं अतितिषेत
अतितिषेयं अतितिषेव अतितिषम