________________
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । . १ .
लोद
ए. यातयतां द्वि. यातयेतां घ. . पातयन्तां
पातयस्व पातयेथां यातयध्वं
पातये पातयाबहे पातयाम है
पातयत पातयेतां पातयन्त
यातयथाः पातयेयां पातयध्वं
पातये पातयावहि यातयामहि
लिए
पातयेत पातयेयातां भातयेरन्
पातयेधाः पातयेयाधां पातयेध्वं पाशीलिंग
आतयेय पातयेवहि पातयेमहि
पातयिषीष्ट पातयिषीयास्सा पातयिषीरन
पायिषीष्ठाः पार्तायषीय पातयिषीयास्यां पातयिषीर्वाह चातयिषीध्वं पातयिषीमहि
पातितत पातितेतां आतितन्त
मा पातितथाः पातितेयां पातितध्वं.
पातिते आतितावहि पातिताहि
मातयिष्यत द्विः पातयिष्येतां ब. पातयिष्यन्त
पार्तायष्यथाः पातयिष्येयां पातयिष्यध्वं प्रतधातासन
पातयिष्ये पातयिष्याहि यातयिष्यामहि
ए.
पतितिति
प्रतितिति
अतितियामि