________________
आत्यास्तां पात्यासुः
तितार्णवतरणिः ।
पात्यास्तं पात्यास्त लुङ .
पात्यास्व मात्यास्म
म.
द्विः
आतितत आतितता पातितन्
आतितः आतिततं यातितत
आतितं . पातिताव पातिताम
द्वि..
पातयिष्यत् पातयिष्यः पातयिष्यं पायिष्यतां यायिष्यतं पातयिष्याव पार्तायष्यन् यायिष्यत पायिष्याम
अतधातोरेव क्रियाफले कर्तगे सत्यात्मनेपदं
पातये
पातयते पातयेते पातयन्ते
पातयसे पातयेथे चातयध्ये लिद
पातयावहे पातयमहे
.
पातयांच पातयांचकाते पातयां करे
पातयांचये पातयांचनाये पातयांचकृत
पातयांच पातयांचवहे सातयांचवमहे
पातयिता पातयितारी पातयितारः
पातयितासे पातयितासाये पार्तायता
पायिताहे पातयितास्व पातयितास्महे
.
.
पायिष्यते मातयिष्यते मातयिष्यन्ते
पातयिष्यसे पातयिष्येथे यायिष्यध्ये
पातयिष्ये पातयिष्यावहे प्रातयिष्यामहे
ब.